वैजयन्तीकोष - Vaijayanti Kosha

Synsets by section/chapter and in decreasing Pratipadika count order

alternative report: Synset list

alternative orderings: by order of appearance, by alphabetical order

Total number of Synsets: 1966

अन्तरिक्षकाण्डः - खगाध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
पक्षी खगःBird39157
काकः काकः इति पक्षिविशेषःCrow2422
मयूरः मयूरः इति पक्षिविशेषःPeacock2121
भ्रमरः भ्रमरः इति क्षुद्रपक्षिविशेषःLarge black bee1720
कुक्कुटः1 कुक्कुटः इति पक्षिविशेषःCock1621
हंसः हंसः इति पक्षिभेदःGoose1626
उलूकः उलूकः इति पक्षिविशेषःHooting-owl1022
चटकः चटकः इति पक्षिविशेषःSparrow921
शुकः शुकः इति पक्षिविशेषःParrot920
कोकिलः कोकिलः इति पक्षिविशेषःCuckoo920
कङ्कः कङ्कः इति पक्षिविशेषःA kind of vulture820
चाषः चाषः इति पक्षिविशेषःBlue-jay820
चकोरः चकोरः इति पक्षिविशेषःKind of partridge720
आतिः आतिः इति जलपक्षिजातिविशेषःWater-bird720
छदः पक्षिपक्षःWing730
चक्रवाकः चक्रवाकः इति हंसभेदःRuddy goose720
चातकः चातकपक्षीKind of bird fond of rain620
उलूकचेटी उलूकचेटी इति पक्षिविशेषःOwl520
गृध्रः गृध्रः इति पक्षिविशेषःVulture520
कृष्णकाकः कृष्णकाकः इति काकपक्षिविशेषःBlack crow520
सारसः सारसः इति पक्षिविशेषःKind of Heron522
खञ्जरीटी खञ्जरीटी इति पक्षिविशेषःFemale wagtail520
बर्हः मयूरपिच्छःTail of peacock520
पक्षिपोतः पक्षिशिशुःYoung bird510
कोष्ठकारी कोष्ठकारी इति वरटाविशेषःKind of wasp520
खद्योतः खद्योतः इति मक्षिकाविशेषःFirefly420
टिट्टिभः टिट्टिभः इति पक्षिविशेषःBird; Jacana Tringa or Parra Gocensis420
हंसकान्ता हंसस्य स्त्रीFemale goose420
तित्तिरिः तित्तिरिः इति पक्षिविशेषःPartridge420
नीडः पक्षिवासःNest410
तैलपायिका तैलपायिका इति क्षुद्रपक्षिविशेषःCockroach420
झिल्लिका झिल्लिका इति मक्षिकाविशेषःCricket420
पारावतः1 कपोतः इति पक्षिविशेषःPigeon; dove420
अण्डम् पक्ष्यादिप्रादुर्भावकोशःEgg420
खञ्जनः खञ्जनः इति पक्षिविशेषःWagtail422
भासः भासः इति पक्षिविशेषःKind of bird; like a Sakunta (kite ?)320
श्येनः श्येनः इति पक्षिविशेषःHawk; falcon320
भृङ्गः भ्रमरः इति कीटविशेषःShrike311
वाचाला वाचाला इति पक्षिविशेषःMyna(bird)320
कलहंसः कृष्णचञ्चुचरणहंसःGoose with dark grey wings320
पुत्तिका पुत्तिका इति मक्षिकाविशेषःFlying white ant310
कुररः कुररः इति पक्षिविशेषःOsprey320
चित्रपक्षः चित्रपक्षः इति पक्षिविशेषःPartridge320
चञ्चुः पक्षिणां तुण्डःBeak320
मान्धीरः मान्धीरः इति कीटविशेषःBat310
बकः1 बकः इति पक्षिभेदःCrane325
श्येनः1 श्येनः इति पक्षिविशेषःBrown hawk320
दर्वितुण्डः दर्वितुण्डः इति बकभेदःPeculiar kind of crane220
राजभृङ्गः राजभृङ्गः इति भृङ्गभेदःLarge shrike220
पोतकीः चटकस्य स्त्रीHen-sparrow220
नक्तकः कृष्ण-उलूकः इति उलूकपक्षिविशेषःBlack hooting owl220
कुण्डृणाची कुण्डृणाची इति पक्षिविशेषःKind of bird220
पूर्णकूटः पूर्णकूटः इति पक्षिविशेषःKind of bird220
गृह्यः गेहेषु संसक्ताः मृगपक्षिणःDomestic animal210
स्वस्तिकः स्वस्तिकः इति पक्षिविशेषःKind of bird210
अम्बुकुक्कुटः अम्बुकुक्कुटः इति पक्षिविशेषःWater-fowl220
आतापी आतापिः इति कीटविशेषःKite210
श्येना श्येनस्य स्त्रीFemale hawk220
दार्वाघाटः काष्ठकुट्टःWoodpecker220
बर्हचन्द्रकः मयूरचन्द्रकःEye of a peacock's tail210
श्वेतकाकः श्वेतकाकः इति काकपक्षिविशेषःWhite crow220
मशकः मशकः इति किटविशेषःMosquito220
अरण्यमक्षिका वनमक्षिका इति मक्षिकाविशेषःGad-fly221
कपोतः बालवत्सः इति पक्षिविशेषःTurtle-dove of a dusky colour220
मधुमक्षिका मधुमक्षिका इति मक्षिकाविशेषःBee220
सारसप्रिया सारसस्त्रीFemale heron230
वरटा वरटा इति मक्षिकाविशेषःWasp221
पतङ्गः पतङ्गः इति क्षुद्रपक्षिविशेषःMoth grasshopper220
प्लवः प्लवः इति पक्षिभेदःWater bird (Pelican)220
क्रौञ्चः क्रौञ्चः इति पक्षिविशेषःKind of crane220
कुलालकुक्कुटः कुलालकुक्कुटः इति पक्षिविशेषःWaterfowl220
मक्षिका मक्षिका इति किटविशेषःFly227
भरद्वाजः भरद्वाजः इति पक्षिविशेषःSkylark220
कुम्भीरमक्षिका कुम्भीरमक्षिका इति मक्षिकाविशेषःCrocodile-fly220
पूत्यण्डः पूत्यण्डः इति मक्षिकाविशेषःName of small flies210
कालकण्ठकः कालकण्ठकः इति पक्षिविशेषःKind of cuckoo220
हंससाचिः हंससाचिः इति हंसभेदःSmall kind of goose220
लोपा लोपा इति पक्षिविशेषःKind of bird220
कण्ठपालः कण्ठपालः इति पक्षिविशेषःKind of bird220
शिखरी शिखरी इति पक्षिविशेषःApāng; Ahyranthes aspera; Tamil Nayuruvi220
लावः लावः इति पक्षिजातिविशेषःQuail120
क्रौञ्चः1 क्रौञ्चः इति बकभेदःKind of crane120
क्षुद्रपक्षी क्षुद्रपक्षी इति पक्षिविशेषःSmall bird126
श्रीकर्णीयकः श्रीकर्णीयकः इति पक्षिविशेषःKind of bird110
जलचरः जलचरपक्षिणःWater bird like goose120
कषायिका कषायिका इति मक्षिकाविशेषःWater-fly120
बलाका बलाका इति बकभेदःSpecies of small crane120
उड्डीनम् पक्षिगतिविशेषःFlying up120
दंशी मक्षिकाल्पजातिःSmaller sort of gad-fly120
दात्यूहः कालकण्ठकः इति पक्षिभेदःGallinule120
सण्डीनम् पक्षिगतिविशेषःFlying well120
खिलिखिलः खिलिखिलः इति पक्षिविशेषःKind of bird110
बिसकण्ठिका बिसकण्ठिका इति बकभेदःSort of small crane120
शकटाविलः शकटाविलः इति पक्षिभेदःWater-bird120
दर्विदा दर्विदा इति बकभेदःPeculiar kind of crane120
जलकाकः जलकाकः इति पक्षिजातिविशेषःWater crow; diver-bird120
सुप्तः सुप्तः इति पक्षिविशेषःWagtail with black breast120
केका मयूरवाणिःCry of the peacock120
वनजः वनजपक्षिणःForest bird; as a black-headed sparrow120
ग्राम्यः ग्राम्यपक्षिणःVillage bird; like a cock etc120
वर्तकम् वर्तकम् इति पक्षिजातिविशेषःQuail120
राजहंसः राजहंसः इति हंसभेदःFlamingo120
कुक्कुटः वर्तककुक्कुटः इति पक्षिजातिविशेषःKind of quail120
मद्गुः1 मद्गुः इति पक्षिजातिविशेषःAquatic bird; kind of cormorant.120
डयनम् पक्षिगतिविशेषःFlying120
मल्लिकाक्षः मल्लिकाक्षः इति हंसभेदःPeculiar goose with dirty legs and bill120
हारीतः हारीतः इति पक्षिजातिविशेषःGreen pigeon120
जीवञ्जीवः जीवञ्जीवः इति पक्षिविशेषःKind of phesant120
चर्वणा चर्वणा इति किटविशेषःBlue fly120

अन्तरिक्षकाण्डः - ज्योतिरध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
सूर्यः दिवाकरःSun6025
चन्द्रः शशीMoon3916
रात्रिः रजनीNight21217
शनिः शनिग्रहःPlanet Saturn1710
आकाशः शब्दमात्रविशेषगुणकः पञ्चभूतभेदःSky1610
प्रत्यूषम् प्रातःकालःMorning dawn1530
किरणः सूर्यादेः रशमिःSunray1423
दिवसः दिनम्Day13224
संवत्सरः वर्षम्Year1213
बृहस्पतिः बृहस्पतिग्रहःPlanet Jupiter1110
दिक् पूर्वपश्चिमदक्षिणोत्तरादिरूपाQuarter of the compass11115
मङ्गलः मङ्गलग्रहःEpithet of Kuja1010
अन्धकारः तेजःसामान्याभावःDarkness913
पूर्णिमा शुक्लपक्षस्य पञ्चदशमं दिनम्Fifteenth day of the first (Śukla) pakṣa921
शुक्रः शुक्रग्रहःPlanet Venus810
ग्रीष्मः ज्येष्ठाषाढाभ्याम् ऋतुःSummer season consisting of the months J ...833
केतवः केतुग्रहःKetu810
अन्तर्धिः अन्तर्धानम्Disappearance810
सञ्ज्ञा सूर्यस्य पत्नीSurya's wife721
वर्षाः श्रावणभाद्राभ्यां निष्पन्नः ऋतुःRainy season consisting of months Sravan ...733
नक्षत्रम् अश्विन्यादिसप्तविंशति ताराःStar7124
अमावासी कृष्णपक्षान्ततिथिःFifteenth day of the second krishna pakṣ ...723
वसन्तः चैत्रवैशाखाभ्यां निष्पन्नः ऋतुःSpring season consisting of the two mont ...733
राहुः राहुग्रहःRahu610
ज्योत्स्ना चन्द्रज्योतिःMoonlight630
बुधः बुधग्रहःPlanet Mercury610
प्रभा दीप्तिःLight623
चिह्नम् लक्षणम्Mark641
कार्तिकः कार्तिको नाम चान्द्रमासःSecond month of the autumn season (śarad ...531
चैत्रः चैत्रो नाम चान्द्रमासःFirst month of the spring season (vasant ...531
पूर्वाह्णः दिवसः प्रथमो भागःFirst yāma or first three hours of a day520
ज्यैष्ठः ज्यैष्ठो नाम चान्द्रमासःFirst month of the summer season (griṣma ...531
अभ्यन्तरम् मध्यमात्रदिशः नामInterior520
प्रलयः संहारःDestruction; Epithet of संहारः411
विषुवः रवेः तुलायां वा मेषे संक्रान्तिः; समरात्रिन्दिवकालःEquinox in Mesa and Tula; vernal equinox420
महाप्रलयः त्रिलोकनाशःGreat dissolution of the world430
माघः माघो नाम चान्द्रमासःFirst month of the chilly (śiśira) seaso ...431
प्रोष्ठपदाः पूर्वोत्तरभाद्रपदौTwo of the 27 nakṣatras430
आग्रहायणिकः मार्गशीर्षो नाम चान्द्रमासःEpithet of the month Margasirṣa432
फाल्गुनिकः फाल्गुनो नाम चान्द्रमासःSecond month of chilly season (sisira)431
तैषः पौषो नाम चान्द्रमासःSecond month of the cold (Hēmanta) seas ...431
भाद्रपदः भाद्रपदो नाम चान्द्रमासःSecond month of the rainy season431
मध्यरात्रः रात्रिमध्यःMidnight420
कार्तिकी कार्तिकमासस्य पूर्णिमाFifteenth day of the first (sukla) pakṣa ...430
अश्विन्यौ अश्विनी-नक्षत्रम्Two of the 27 nakṣatras430
मृगशीर्षम् मृगशिरा-नक्षत्रम्One of the 27 nakṣatras431
मुहूर्तः द्वादशक्षणाःSpace of twelve nadis421
चतुर्दशी चतुर्दशीतिथिःFourteenth day of a paksa320
धनिष्ठाः धनिष्ठा-नक्षत्रम्One of the 27 nakṣatras330
अपररात्रकः रात्रेः चतुर्थः भागःFourth yāma; or 3 to 6 A.M. of the night320
पञ्चदशी पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिःFifteenth day of both pakṣas320
ऋतुः द्वौ मासौSeason316
आतपः निबिडकिरणःSunshine330
कलिः कलियुगम्Kali yuga330
वैशाखः वैशाखो नाम चान्द्रमासःSecond month of the spring season (Vasan ...331
त्रेता त्रेतायुगम्Treta yuga330
अधरा अधोदिक्Downward quarter; nadir320
प्रदोषः रात्रिप्रारम्भःFirst yāma or first three hours of a nig ...320
उपरागः रविचन्द्रयोः ग्रहणम्Eclipse321
प्रतिपद् पर्वसन्धिःThe first day of a paksa321
आग्रायणी पक्षद्वययोः अपि पञ्चदशमं दिनं; पक्षान्ततिथिःFifteenth day of both pakṣas331
शुक्राः घर्मोत्सर्गरश्मयः100 heat making sunrays323
कृतम् कृतयुगम्Krta yuga330
छाया सूर्यस्य पत्नीSecond wife of Surya320
यामः घण्डात्रयाणां भागःSpace of three hours320
पुष्यः पुष्य-नक्षत्रम्One of the 27 nakṣatras330
शार्वी उत्तरपूर्वदिक्Northeastern quarter320
तिथिः चन्द्रकलाक्रियोपलक्षितः कालःA lunar day328
सन्ध्या दिवरात्रिसम्बन्धिदण्डद्वयरूपःTwilight332
श्रावणः श्रावणो नाम चान्द्रमासःFirst month of the rainy season331
भरण्यः भरणी-नक्षत्रम्One of the 27 nakṣatras330
आश्वयुजः आश्वयुजो नाम चान्द्रमासःFirst month of the autumn season (śarad)331
द्वापरः द्वापरयुगम्Dwapara yuga330
पौषी पुष्यमासस्य पूर्णिमाFifteenth day of the first (Sukla) Mṛgśi ...330
कालः समयःTime322
हेमन्तः मार्गपौषाभ्यां निष्पन्नः ऋतुःCold season consisting of the two months ...333
महासुप्तिः ब्रह्मणः रात्रिःNight of Brahma320
ज्येष्ठा ज्येष्ठा-नक्षत्रम्One of the 27 nakṣatras230
दिग्युग्मम् दिशां युग्मम्Two quarters of the compass220
स्वाती स्वाती-नक्षत्रम्Epithet of Swati nakṣatra230
आनन्दनाः आनन्दना नाम शतवृष्टिसर्जनरश्मिः100 rain making sunrays230
फाल्गुनी फाल्गुनमासस्य पूर्णिमाFifteenth day of the first (Sukla) pakṣa ...230
मूलम्1 मूल-नक्षत्रम्One of the 27 nakṣatras230
ज्योतिश्शास्त्रम् सूर्यादीनां गत्यादिज्ञापकं शास्त्रम्Science of the stars210
ज्यैष्ठी ज्येष्ठमासस्य पूर्णिमाFifteenth day of the first (sukla) pakṣa ...230
विकालकः दिवसः तृतीयो भागःThird yāma or third three hours of a day220
मन्वन्तरम् एकसप्तति देवयुगम्; चतुर्दशः कल्पभागः14th part of a kalpa226
आषाढी आषाढमासस्य पूर्णिमाFifteenth day of the first (sukla) pakṣa ...230
मध्याह्नः दिवसः मध्यभागःMiddle day; noon220
पूतनाः पूतना नाम शतवृष्टिसर्जनरश्मिः100 rain making sunrays230
दिगन्तः दिशामन्तःEnd of the horizon220
आर्द्रा आर्द्रा-नक्षत्रम्One of the 27 nakṣatras230
उदीची उत्तरदिक्North220
पोष्यः पोषी नाम हिमोत्सर्गरश्मिः100 snow making sunrays230
पक्षः पञ्चदशदिनानिHalf of a lunar month223
वैशाखी वैशाखमासस्य पूर्णिमाFifteenth day of the first (sukla) pakṣa ...230
ऊर्ध्वा ऊर्ध्वदिक्Upward region; zenith220
त्रिसन्ध्यम् प्राह्णापराह्णमध्याह्नाःThree divisions of a day240
त्रियुगम् युगत्रयाणां समूहःSpace of three yugas (n)230
राशिः ज्योतिश्चक्रस्य मेषादिद्वादशांशाःTwelfth part of the 27 nakṣatras; or 2 1 ...224
अपराह्णः दिवसः चतुर्थः भागःFourth yāma; or 3 to 6 P.M. of the day220
उत्तरायणम् सूर्यस्य उत्तरदिशं गतिःNorthern way of the sun; first half of a ...223
श्रावणी श्रावणमासस्य पूर्णिमाFifteenth day of the first (sukla) pakṣa ...230
द्वितीया द्वितीयातिथिःSecond day of a paksa220
मेध्याः मेध्या नाम शतवृष्टिसर्जनरश्मिः100 rain making sunrays230
द्व्यायोगम् द्वियुगयोः समूहःSpace of two yugas230
संवालः चन्द्रस्य किरणःMoonray230
उपरक्तः राहुग्रस्थेन्दुः अथवा सूर्यःEclipsed sun or moon210
चक्रवालम् चक्राकारदिक्Circle of the quarters of the compass220
इन्वकाः मृगशीर्षनक्षत्रशिरोदेशस्थाः पञ्चस्वल्पतारकाःConstellation of three stars above Mṛgśi ...230
प्राची पूर्वदिक्Eastern quarter220
गर्भकम् निशाद्वयम्‌Two nights220
मृगतृष्णा सूर्यकिरणे जलभ्रान्तिःMirage210
आश्विनी आश्विनमासस्य पूर्णिमाFifteenth day of the first (sukla) pakṣa ...230
शिशिरः माघफाल्गुणाभ्यां निष्पन्नः ऋतुःChilly season consisting of the two mont ...233
मेष्यः मेषी नाम हिमोत्सर्गरश्मिः100 snow making sunrays230
आषाढः आषाढो नाम चान्द्रमासःSecond month of the summer season (griṣm ...231
मारुती पश्चिमोत्तरदिक्Northwestern quarter220
प्रौष्ठपदी प्रोष्ठपदमासस्य पूर्णिमाFifteenth day of the first (sukla) pakṣa ...230
तुटिः सूक्ष्मसमयःMoment230
विशाखे विशाखा-नक्षत्रम्Epithet of Swati nakṣatra230
आग्नेयी पूर्वदक्षिणदिक्Southeast quarter220
ह्लादिन्यः ह्लादिनी नाम हिमोत्सर्गरश्मिः100 snow making sunrays230
नूतनाः नूतना नाम शतवृष्टिसर्जनरश्मिः100 rain making sunrays230
माघी माघमासस्य पूर्णिमाFifteenth day of the first (Sukla) pakṣa ...230
श्रवणम् श्रवण-नक्षत्रम्One of the 27 nakṣatras230
मासः त्रिंशद्दिनात्मकः पौषमाघादिद्वादश मासाःLunar-month2118
दक्षिणायनम् सूर्यस्य दक्षिणदिशं गतिःSouthern way of the sun; second half of ...223
पुनर्वसू पुनर्वसु-नक्षत्रम्One of the 27 nakṣatras230
नैरृती दक्षिणपश्चिमदिक्Southwest quarter220
सूर्याचन्द्रमसौ युगपदुच्यमानौ सूर्यचन्द्रौSun & Moon; dual211
सप्तर्षयः खे तारारूपाः सप्तर्षयः7 stars of the constellation Ursa Major230
चैत्री चैत्रमासस्य पूर्णिमाFifteenth day of the first (sukla) pakṣa ...230
अहोरात्रम् सूर्योदयद्वयपरिच्छिन्न-त्रिंशन्मुहूर्त्तात्मककालःDay and night or equal to 30 muhurtas or ...224
दिङ्मध्यम् दिशां मध्यभागःMiddle of the compass220
हस्तः हस्त-नक्षत्रम्One of the 27 nakṣatras130
देवयानः उत्तरवीथीNorthern Vīt̍hika of Nakṣatras131
लघ्वक्षरकः द्वे त्रुटिःSpace of two moments121
लेशः द्वादश कलाःSpace of twelve kalas121
रिक्तः क्षीयमाणप्रायः तिथिः; क्षीणतिथिःPaksa in which the tithi become shorter120
खण्डिता ग्रीष्मर्तोः निशाNight during summer season130
आश्लेषा आश्लेषा-नक्षत्रम्One of the 27 nakṣatras130
लवः द्वे काष्ठेSpace of two kāṣthas121
दिनम्मन्या पुर्णेन्दु रात्रिःFullmoon night120
पक्षिणी दिनद्वयमध्यगता रात्रिःOne night of two days120
ज्यौतिषः सप्तविंशतिनक्षत्रावच्छिन्नः त्रिंशन्नाक्षत्रदिनात्मकः नक्षत्रमासःNaksatra month120
अषाढे पूर्वोत्तराषाढौTwo of the 27 nakṣatras140
दिग्गजः दिग्हस्तीName of the elephants in the eight quart ...119
सन्दालः पूर्वराश्यर्धःHalf of the Pūrvarasi120
नाडी षट् क्षणाःSpace of six kshanas121
भूतेष्टा ह्रस्वा प्रतिपत्; प्रतिपत्क्षयःShort first day of a paksha120
सन्तमसम् व्यापकतमःUniversal darkness120
अभ्रमुः ऐरावतस्य हस्तिनीWife of Airāvata120
राजसी वसन्तर्तोः रात्रिःNight during spring season130
जयन्ती1 पुराणप्रसिद्धानाम् उदिता तिथिःTithi on which an avatara of vishnu fall ...130
ताम्रपर्णी अञ्जनस्य हस्तिनीWife of the elephant Anjana120
अजवीथी रोहिण्यादित्रययुक्तः द्वितीया वीथीSecond of the nine V̄īthīs beginning wit ...130
सार्वभौमः उत्तरदिग्गजःElephant of the northern quarter121
कुहू अदृष्टचन्द्रामावासीFifteenth day of the second (kṛṣna) pakṣ ...120
लोकपालः पूर्वादिदिङ्नाथाः इन्द्राद्याश्शङ्कराष्टमाःName of the deity residing at the quaret ...120
अवतमसम् क्षीणतमःSlight darkness120
सुप्रतीकः ईशानदिग्गजःElephant of the northeastern quarter121
प्रतीची पश्चिमदिक्West120
शुभदती पुष्पदन्तस्य हस्तिनीWife of elephant Puṣpadanta120
ऐरावतः2 पूर्वदिग्गजःElephant of the eastern quarter141
द्रेक्काणः राशेः तृतीयांशःThird of a Raśi; or a thirty-sixth part ...120
राका पूर्णचन्द्रयुक्ता शुक्लपक्षपूर्णिमा; पूर्णचन्द्रसहिता पूर्णिमाFifteenth day of the first (Śukla) pakṣa120
अञ्जनः पश्चिमदिग्गजःElephant of the western quarter121
पितृयाणः दक्षिणवीथीSouthern Vīt̍hika of Nakṣatras131
चित्रोपघ्ना शिशिरर्तोः रात्रिःNight during winter (śiśira) season130
चित्रा हेमन्तर्तोः रात्रिःNight during prewinter (hēmanta) season130
शरत् आश्विनकार्तिकाभ्यां निष्पन्नः ऋतुःAutumn season consisting of the months A ...133
फल्गुन्यौ पूर्वोत्तरफाल्गुन्यौTwo of the 27 nakṣatras140
गोवीथी हस्तादित्रययुक्तः पञ्चमा वीथीFifth of the nine V̄īthīs beginning with ...130
अन्धतमसम् घनान्धकारःGreat darkness120
मृगवीथी श्रवणादित्रययुक्तः अष्टमा वीथीEighth of the nine V̄īthīs beginning wit ...130
अङ्गना सार्वभौमस्य हस्तिनीWife of the elephant Sāarvabouma120
पुण्याहम् अह्नि पुण्योंऽशःLucky portion of a day120
ऐरावतम् उत्तरवीथ्याः स्थानम्Position of Dévayāna120
पुष्पदन्तः वायव्यदिग्गजःElephant of the northwestern quarter121
अमृताः शतवृष्टिसर्जनरश्मयः100 rain making sunrays134
वामनः1 दक्षिणदिग्गजःElephant of the southern quarter121
अणिकूर्चः अमावास्याः क्षयःShort fifteenth day of the second (krsna ...120
तामसी वर्षर्तोः रात्रिःNight during the rainy season130
होरा राश्यर्धभागःOne half of a Raśi; or 1/24 of the 27 na ...120
नागवीथिका अश्विन्यादित्रययुक्तः प्रथमा वीथीFirst of the nine V̄īthīs beginning with ...130
वैश्वानरी प्रोष्ठपदादित्रययुक्तः नवमा वीथीNinth of the nine V̄īthīs beginning with ...130
कुमुदः नैरृतदिग्गजःElephant of the southwestern quarter121
रुद्राः रुद्रा नाम घर्मोत्सर्गरश्मिः100 heat making sunrays120
अक्षरपातकः द्वौ लघ्वक्षरकौSpace of two laghvaksarakas121
महाग्रहायणी गुरुयोगयुक्ता आग्रहायणपौर्णमीFifteenth day of the first (Sukla) paksa ...130
निमेषः द्वौ अक्षरपातकौSpace of two aksarapatakas121
गणरात्रम् रात्रिसमूहःSequence of nights130
जारद्गवम् मध्यवीथ्याः स्थानम्Position of Yogiyāna120
पुण्डरीकः आग्नेयदिग्गजःElephant of the southeastern quarter121
लिप्तिका द्वौ निमेषौSpace of two nimesas121
पिङ्गला वामनस्य हस्तिनीWife of Vamana120
तारणः मीनादयः सौरमासःSolar month (month in which the Sun pass ...120
गजवीथिका मूलादित्रययुक्तः सप्तमा वीथीSeventh of the nine V̄īthīs beginning wi ...130
वीथी नवपादयुक्तसमूहःConstellation of three nakṣatras129
क्षणः पञ्चदश लेशाःSpace of 16 leshas121
अणिः वर्धमानः तिथिःPaksa in which the tithi become longer120
शुक्लः चान्द्रमासस्य प्रथमः पक्षः शुक्लपक्षः; पूर्वपक्षःFirst (white) paksa of a lunar month130
अनुपमा कुमुदस्य हस्तिनीWife of elephant Kumuda120
असितः चान्द्रमासस्य द्वितीयः पक्षः कृष्णपक्षःSecond (black) paksa of a lunar month130
काष्ठा नव लिप्तिकाःSpace of nine Liptikas121
गजच्छाया रवेः ग्रहणम्Eclipse of the sun120
विश्वभृतः विश्वभृत् नाम घर्मोत्सर्गरश्मिः100 heat making sunrays120
आर्षभी मघादित्रययुक्तः चतुर्था वीथीFourth of the nine V̄īthīs beginning wit ...130
भैमरथी सप्तसप्ततिवर्षाणां सप्तमे मासि सप्तमी रात्रिःFearful night of the seventh day of the ...120
ऐरावती पुनर्वस्वादित्रययुक्तः तृतीया वीथीThird of the nine V̄īthīs beginning with ...130
अञ्जनावती सुप्रतीकस्य हस्तिनीWife of Sumpreetika120
योगियानः मध्यवीथीMiddle Vīt̍hika of Nakṣatras131
सावनः सावनमासःMonth of 30 days120
चन्द्राः हिमोत्सर्गरश्मयःGeneral name applied to 300 snow-mmaking ...133
सात्त्विकी शरदृतोः रात्रिःNight during autumn season130
सिनीवाली चतुर्दशीयोगाद्दृष्टचन्द्रा अमावासीFifteenth day of the second (kṛṣna) pakṣ ...120
अनूराधाः अनूराध-नक्षत्रम्One of the 27 nakṣatras130
कृत्तिके कृत्तिका-नक्षत्रम्One of the 27 nakṣatras130
ज्यौत्स्नी ज्योतिष्मती रात्रिःMoonlight night120
जारद्गवी विशाखादित्रययुक्तः षष्ठा वीथीSixth of the nine V̄īthīs beginning with ...130
परिवेषकः चन्द्रसूर्ययोरुत्पातादिजातमण्डलःHalo around sun or moon110
शतभिषक् शतभिषज्-नक्षत्रम्One of the 27 nakṣatras130
साम्बाधिकः रात्रेः द्वितीयः यामःSecond yāma or second three hours of a n ...120
कल्पः दैवम् युगसहस्रद्वयम्; ब्रह्मणः दिनम्Space of 1000 caturyugas; or a day of Br ...120
मघाः मघा-नक्षत्रम्One of the 27 nakṣatras130
त्रिवीथिका त्रिवीथ्याः दक्षिणोत्तरमध्यमसञ्चारपथःCommon path of three vithis (or nine nak ...123
ककुहाः ककुहा नाम घर्मोत्सर्गरश्मिः100 heat making sunrays120
कला पञ्च लवाःSpace of five lavas121
चिररात्रम् रात्रिसमूहःSequence of nights130
वैश्वानरम् दक्षिणवीथ्याः स्थानम्Position of Pitṛyāna120
वलयः पश्चिमराश्यर्धःHalf of the Paścimarāśi next to the mad ...120
अवाची दक्षिणदिक्Southern quarter120
कपिला पुण्डरीकस्य हस्तिनीWife of Pundarika120

अन्तरिक्षकाण्डः - मेघाध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
मेघः धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरःCloud1625
तटित् विद्युत्Lightening1433
वज्रनिष्पेषः वज्रध्वनिःClap of thunder830
हिमम् शीतलविशिष्टः जलकणःSnow726
बिन्दुः जलकणःDrop of water710
वातपातः वाताघातःGust of wind520
धूमिका धूम इवजलीयपदार्थःFog mist510
घनोपलः वर्षोपलःHail430
गर्जितम् मेघध्वनिःRattling of thunder330
वृष्टिः वृष्टिःRain2111
हिमानी हिमसमूहःMass of snow231
रोहितम् ऋजु इन्द्रधनुःUnbent bow of Indra230
सौदामनी असामान्य-तटित्Lightning; peculiar lightning230
कृष्णनवाम्बुदः घननवाम्बुदःBlack rain cloud220
अनावृष्टिः वृष्टिविघातःDrought220
इन्द्रधनुः दीर्घमिन्द्रधनुःRainbow221
शीकरः अम्भसः कणःDrizzling Rain220
मेघमाला मेघपङ्क्तिःRow of clouds221
दुर्दिनम् मेघाच्छन्नदिनम्Cloudy day120

अन्तरिक्षकाण्डः - शब्दाध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
शब्दः श्रोत्रेन्द्रियविषयःSound31131
अलीकः Untrue900
कीर्तिः सन्देशगिरि वाछिकम्Fame900
निष्ठुरः क्षेपवाक्Haughty (of speech)900
प्रतिध्वानदन्तुरः प्रतिध्वनिःRe-echoed920
क्वणनम् क्वणनध्वनिःSound of the lute830
प्राणिस्वनः पशु-शब्दःSound of animals727
अवर्णः जुगुप्साReproof; censure700
नाम Name700
स्तुतिः प्रेम्णा_मिथ्याभाषणम्Praise700
घोषितः Proclaimed600
सङ्कुलः Inconsistent; contradictory600
निन्दा Blame600
आह्वानम् Calling601
सनिष्ठीवः Sputtered600
तुम्बुकः Nasal (of speech)600
अवाच्यः Inarticulate; without letters600
अबद्धः विरोधोक्तिUnmeaning600
मृषार्थकः Unmeaning600
अरणिः1 Often-told word500
सन्देशः सन्देशवचनम्Message500
वर्णः अक्षरम्Letter400
तन्दनम् गवां ध्वनिःLowing420
प्रश्नः Question401
अपलापः गोपनकारिवचनम्Truth-hiding speech410
सम्भाषणम् Conversation411
उत्प्रासः मैथुनं प्रति आक्रोशःReviling400
शून्यः मोहवाक्Void of sense (of speech)300
आम्रेडितम् द्विरुक्तिःRepeated twice or thrice310
रुशन् अमङ्गलवाचिInauspicious (of speech)300
समाहितः1 निर्दोषवर्णः दोषयुताः परध्वनिःHarmonious; faultlessly sounding320
शापः शापवचनम्Curse300
आक्षारणम् Calumnious accusation of adultery300
समाहितः2 अत्युच्चारणगर्वेण पीडितः ध्वनिःHard sounding320
मर्दलध्वनिः मद्दलध्वनिःSound of the mardala drum330
निस्सङ्गः निर्वेदगर्भाDespondent (of speech)300
जाङ्गलः1 लोभवाक्Desirous; Covetous (speech)300
तुमुलः तुमुलध्वनिःNoisy320
गद्गदः Slightly clear (of sound)300
तीरितः शोक्भारेSorrowful (of speech)300
लालकः Imperfect speaking of infants300
प्रतिज्ञातः अङ्गीकृतम्Promising300
पुरोवचः Introduction; preface300
नश्वरः दैन्यगर्भाHumble300
युद्धध्वानः स्पर्धया योधनामाह्वानम्Battle cry320
अनिर्बद्धः Loud and low (of sound)300
बुक्कनम् शुनः ध्वनिःBarking320
उद्घातः Prologue300
वैद्योतः क्रोधगर्भाAngry300
उपमन्त्रणः Secret persuasion300
मन्द्रः गम्भीरध्वनिःDeep_sounding320
सान्त्वः मधुरं वाक्यंSweet (of sound)300
राणः रतिकाले स्त्रीणामव्यक्तशब्दःMurmuring320
कलः अव्यक्तमधुरध्वनिःIndistinct soft sound320
तारः अत्युच्चध्वनिःLoud320
लल्लरः जिह्वया हतःStammering300
कल्हः Throaty (of sound)310
खण्डितः विरहवाक्Broken300
वार्ता वार्ताOccurance300
मालुकः1 स्नॆहगर्भाAffectionate (of speech)300
भेरीनादः भेर्याः नादःSound of the kettle drum230
अवधारणा Emphasis200
डक्कनम् हात्कृतः ध्वनिःUtter the sound hāt220
चम्पू Work consisting of portions written in p ...200
चर्चरी Festive cries or merriment200
वाशनम् Sound of horizontally moving animals221
लोचना Discriminating speech200
सन्देशगीः News; communication by speech210
रेषणम् वृकस्य ध्वनिःHowling220
लुञ्जना सूत्रितवचनम्Concise speech200
कर्दनम् कुक्षिकूजितः शब्दःBelching220
भर्त्सनम् Threatening speech200
घोरवाशिनम् तिर्यक्जनिताः भयानकशब्दःFearful sound of horizontally moving ani ...220
प्रजल्पनम् Prattle200
सङ्क्षेपः Abbreviation200
इतिहासः पूर्वचरितप्रतिपादकग्रन्थःEpic; like the mahābhārata200
कथा वाक्यविस्तरकल्पनाStory200
उत्तरम् Answer200
ऐतिह्यम् परम्परोपदेशःOld tradition200
उपसम्भाषणम् Friendly speech210
कोलाहलः बहुभिः_कृतः_क्रुध-युक्त​_महाध्वनिःLoud angry noise210
उदाहारः वक्ष्यमाणौपयोग्यर्थवर्णनम्Example200
वलना अतिचाटुवाच्Too flattering speech200
प्रतिध्वानः प्रतिध्वनिःEcho220
मुरजध्वनिः दुन्दुभिस्वनःSound of drumming230
विकल्पना Seperation; distinction200
विरोधोक्तिः अन्योन्यविरुद्धवचनम्Mutual contradiction210
विवरणम् विवरणम्Explanation200
हेषा वाजिनाम् ध्वनिःNeighing220
वाक्यम् तिङ्सुबन्तचयः_कारकान्विता_क्रियाSentence218
समस्या Part of a śloka given for completion200
अनुभाषणम् Confirmation; Repetition200
पुराणम् Legend200
विवादः Dispute200
उच्चस्वनः उच्चशब्दःLoud sound220
प्रहेलिका दुर्विज्ञानार्थः_प्रश्नःRiddle210
स्यन्दनध्वनिः स्यन्दनध्वनिःRattling of carriage wheels220
विलापः अनुशोचनोक्तिःLamentation210
सारणी Poem consisting of only verses200
अभिशापः False accusation200
कोहलम्‌ Street talk200
उद्धूमः Hot (excited) speech200
हुडुक्कहिक्का हुडुक्कहिक्कायाः ध्वनिःSound of the little hand drum of pujaris230
गर्वहारिका Conceit destroying speech200
काव्यम् Poem; poetry100
मर्मरः वस्त्रपर्णध्वनिःRustling120
वाचिकम् पत्रेण​ सन्देशवचनम्Message by letter110
प्रलापः अनर्थवाक्यम्प्र; योजनशून्योन्मत्तादिवचनम्Prattle110
कुञ्जना बहुभिः_कृतः_महाध्वनिःLoud but not angry voice (of men and ani ...100
शिञ्जितम् भूषणध्वनिःTinkling of ornaments120
पोटना उत्कटं वचःHarsh word100
अभिख्यानम् मिथ्याभियोगःGroundless demand100
संल्लापः भषणं मिथःConversation100
बृंहितम् करिणां ध्वनिःRoaring of elephants120
दण्डकम् Poem full of compound100
उल्लापः काक्वा वर्णनम्Speech with change of voice indicating d ...100
किंवदन्ती लोकप्रवादःBad rumour100
विष्फारः धनुषस्स्वानःTwanging of the bow120
छलवाक् निरानन्दाDeceitful speech100
जनवादः Popular rumour100
कल्या कल्याण्यां वाचिAuspicious speech100
खरकः स्रोतसां ध्वनिःRoaring of water120
प्रणादः प्रीतिविशेषजनितमुखकण्ठादिशब्दः; अनुरागोत्थश्चित्कृतंLove wispering120
संहूतिः बहुभिः कृता; हुकर्तृकाह्वानम्General shouting; clamour110
जनश्रुतिः लोकप्रवादःRumour100
लोटना सानुसारवक्‌Influencing speech; complaisance100
उपच्छन्दनः धनादि स्यात् उपब्रूतेPersuading by giving presents100
पर्दनम् गुदजः शब्दःFarting120
अर्थवादः Speaking for gain100
घोरितम् तुरगादीनां नासापुटभवे ध्वनिःSnorting120
परार्थोक्तिः Explainatory remark100
काकुः शोकादिना विकृतध्वनिःChange of voice in grief120

भूमिकाण्डः - देशाध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
भूमिः Earth48019
स्फुटितः Cracked; Split (applied to earth)910
सनलः Abounding in reeds910
सैकतः Sandy910
नाकुः पिपीलिकादिनिष्कासितमृत्पुञ्जम्Ant-hill700
शर्करिलः Gravelly; Stony610
चतुहस्तः Measure of 4 hastas or 96 inches600
उज्जटः Arid610
विपथः दुर्मार्गःBad road520
गव्या Measure of two krōśas or of 192000 inche ...500
मलयद्वीपम् One of the six islands of Anudvīpa; lyin ...510
वर्धकिहस्तः Carpenter’s measure of 42 inches500
दशहस्तः Measure of 10 hastas or 240 inches500
मार्गः Road; path419
क्षीराब्धिः Milk-sea surrounding Śālmalidvīpa400
चतुरङ्गुलः Space of four inches400
वृतिमार्गः Fenced road420
अरत्निः कनिष्ठिकायुक्तबद्धमुष्टिहस्तःDistance from the elbow to the end of th ...400
चैद्याः Name of a country near the Vindhya mount ...400
दशाङ्गुलः 10 Inches long400
वेतस्वतः Full of reeds310
भारतम् Name of Bhāratavarṣa; south of Himālayas300
रत्निः Distance from the elbow to the closed fi ...300
पाण्डुभूमः Having white soil310
देवमातृकः वृष्ट्यम्बुभिः_सम्पन्नदेशःCountry depending on rain for water310
कृष्णभूमः Having black soil310
कुल्याः Name of the country belonging to Madhyad ...300
पद्यः Capable of having foot-marks310
कुशद्वीपम् One of the six islands of Anudvīpa310
सुपथी Auspicious road320
द्यावापृथिव्यौ Heaven and Earth300
कुत्सः Distance from the elbow to the end of th ...300
साल्वाः Name of the country belonging to Madhyad ...306
राजवतः सामान्यराजयुक्तदेशःHaving a bad king310
शाद्वलः Grassy; full of green grass310
पुण्ड्राः Name of the country belonging to Prācya300
टर्काः Name of the country belonging to Udīcya300
पाश्चात्याः General name of the western countries as ...300
यवनाः Name of a country300
सुराजनः स्वधर्मपरराजयुक्तदेशःHaving a good king310
अङ्गद्वीपम् One of the six islands of Anudvīpa310
जाङ्गलः Arid310
कामरूपाः Name of the country belonging to Prācya300
कुमुद्वतः Fully of white lotuses310
राजन्वतः स्वधर्मपरराजयुक्तदेशःHaving a good king310
कुन्तलाः Name of the country belonging to Madhyad ...310
अनूपः Watery; Situated near water310
नदीमातृकः नद्यम्बुभिः_सम्पन्नदेशःCountry depending for water on a river310
पङ्किलः Muddy310
स्थली Plain300
वराहद्वीपम् One of the six islands of Anudvīpa; lyin ...310
सुह्माः Name of the country belonging to Prācya300
एकपदी Path320
चतुष्पात् Square of four feet200
हरिवर्षम् Country near the mountain Niṣadha200
वङ्गाः Name of the country belonging to Prācya200
महाराष्ट्राः Name of a country belonging to Dakṣiṇāpa ...200
सिन्धवः Name of the country belonging to Udīcya200
आर्यावर्तः विन्ध्यहिमाद्रिमध्यदेशःName of the country lying between Vindhy ...200
धनुर्ग्रहः Space of eight inches200
चोलाः Name of a country belonging to Dakṣiṇāpa ...200
मुद्गरकाः Name of the country belonging to Prācya200
नवहस्तः Measure of 9 hastas or 216 inches200
योजना Measure of 2 and 4 gavyūtas respectively ...200
गान्धाराः Name of the country belonging to Udīcya200
सङ्क्रमः Bridge220
परिवेषः द्विरज्जुकःMeasure of 2 rajjus or 384 inches200
अहिच्छत्राः Name of the country belonging to Udīcya200
मलदाः Name of the country bordering on the Vin ...200
धन्वानः Desert200
रक्तवहः Blood sea near Kuśadvīpa200
क्रोशः Measure of 1000 Dhanvantaras or of 96000 ...200
करूशाः Name of the country bordering on the Vin ...200
मालवाः Name of a country near the Vindhya mount ...200
पुरञ्जकाः Name of the country belonging to Prācya200
अष्टहस्तः Measure of 8 hastas or 192 inches200
यवद्वीपम् One of the six islands of Anudvīpa210
कलिङ्गकाः Name of the country belonging to Udīcya200
लम्पाकाः Name of the country belonging to Udīcya200
हस्तत्रयम् Distance of 72 inches200
हस्तः1 Space of 24 inches200
शूरसेनाः Name of the country belonging to Udīcya200
भौरिकाः Name of the country belonging to Prācya200
केतुमालम् Country lying west to the country Ilavṛt ...200
तोक्षाराः Name of the country belonging to Udīcya200
रम्यकम् Country lying north of the mountain Nīla200
दशार्णाः Epithet of Daśārna country200
मेकलाः Name of the country belonging to Madhyad ...210
त्रिगर्ताः Name of the country belonging to Udīcya200
पञ्चहस्तः Distance of five hastas or 120 inches200
हैमकूटम् Name of the country near Haimakuta200
भद्राश्वम् Country lying east to the country Ilavṛt ...200
त्रिपादः Square of three feet200
इलावृतम् Country near the mountain Suméru200
लावणः Name of the salt-sea that surrounds Jamb ...200
कुरुवर्षम् Country lying near the Śṛṅgavat mountain ...200
जनपदः जननिवासस्थानम्Country200
हस्तद्वयम् Distance of 48 inches200
चीनाः Country lying in Udīcya200
यौधेयाः Name of the country belonging to Udīcya200
अपथम् मार्गाभावःAbsence of roads220
कोसलाः Name of the country belonging to Madhyad ...210
होलाः Name of the country belonging to Udīcya200
मगधाः Name of the country belonging to Prācya200
श्मशानम् प्रेतभूमिःCemetery200
चतुष्पथः Cross-way where four roads meet220
अङ्गुलः Inch; length of 8 barley (yava) grains200
मरवः Name of the country in Madhyadéśa200
कचङ्गला Place full of vermin200
विदेहाः Name of the country belonging to Prācya200
अङ्गाः Name of the country belonging to Prācya200
हिरण्मयम् Country lying north of the mountain Śvé ...200
जम्बूद्वीपः Island consisting of nine countries begi ...200
काश्मीराः Name of the country belonging to Udīcya200
तुरुष्काः Name of the country belonging to Udīcya200
सौवीराः Name of the country belonging to Udīcya200
पाण्ड्याः Name of a country belonging to Dakṣiṇāpa ...200
स्तोमः Measure of 10 Dhanvantaras or of 96 inch ...100
कालोदकः Eastern sea around Yavadvīpa100
दक्षिणापथः Name of the country south of vindhya mou ...100
वैद्युत्वतः One of the seven islands of Antardvīpa n ...110
देशः Country100
स्वर्णद्वीपम् One of the 1000 small islands of Bhārata ...110
कलिङ्गाः Name of the country belonging to Madhyad ...110
भोजाः Name of a country near the Vindhya mount ...100
मध्यदेशः Country between Prācya and Udīcya100
बर्हिणम् One of the 1000 small islands of Bhārata ...110
हेमकुड्यम् One of the 1000 small islands of Bhārata ...110
केरलाः Name of a country belonging to Dakṣiṇāpa ...100
नल्विकः Measure of 60 kiṣkus or 1440 inches100
पृथवाः Name of the country belonging to Madhyad ...110
अन्तरद्वीपः Name of the seven dvīpas south of Bhārat ...100
किञ्जाः Name of the country belonging to Udīcya100
सेतुजाः Name of a country belonging to Dakṣiṇāpa ...100
प्लक्षद्वीपः Island surrounded by sugar-cane sea100
अन्ध्राः दक्षिणापथसञ्ज्ञिताःName of the country belonging to Prācya100
अनुद्वीपः Name of six islands near the seven isla ...100
प्राच्यः शरावत्याः_अवधेः_प्राग्दक्षिणदेशःName of the country south-east of Śarāva ...100
नलान्तरः Measure of 10 ānāhas or 960000 inches100
वैद्युतम् One of the 1000 small islands of Bhārata ...110
तिलखलाः Name of the country belonging to Sālva i ...120
शरदण्डाः Name of the country belonging to Sālva i ...120
आर्षभम् One of the 1000 small islands of Bhārata ...110
प्रान्तरम् छायाजलादिवर्जितदूरस्थोऽध्वाDesolate road120
तार्णसौमम् One of the 1000 small islands of Bhārata ...110
शङ्खद्वीपम् One of the six islands of Anudvīpa; whic ...110
बलिशम् तिसृभीरज्जुभिःMeasure of 3 rajjus or 576 inches100
वरेन्द्री Epithet of Puṇḍra country100
स्रावस्ती Epithet of Purañjaka country100
नारम् One of the seven islands of Antardvīpa110
मधुरा Name of a town in Śuraséna100
पारसीककुलम् One of the 1000 small islands of Bhārata ...110
काशयः Name of the country belonging to Madhyad ...110
वाहीकाः Name of the country belonging to Udīcya100
वंशिकः1 Measure of 10 stōmas or 9600 inches100
द्वारवतीपदम् One of the 1000 small islands of Bhārata ...110
व्रतम् One of the seven islands of Antardvīpa110
आसङ्गम् One of the seven islands of Antardvīpa110
उदुम्बराः Name of the country belonging to Sālva i ...120
वृकाः Name of the country belonging to Madhyad ...110
सिंहलम् One of the 1000 small islands of Bhārata ...110
क्षुद्रनीवृतः General names of small countries in Madh ...100
कुलकालकाः Name of a country belonging to Dakṣiṇāpa ...100
कुसटाः Name of the country belonging to Madhyad ...110
किष्कुः Measure of 24 inches100
व्रताः दक्षिणापथसञ्ज्ञिताःName of the country belonging to Prācya100
पटच्चराः Name of the country belonging to Madhyad ...110
पारदाः Name of the country belonging to Udīcya100
अयोमुखम् One of the 1000 small islands of Bhārata ...110
आरट्टाः Name of a country belonging to Dakṣiṇāpa ...100
वितस्तिः Space of 12 inches100
इषीकाः Name of a country belonging to Dakṣiṇāpa ...100
मैनः One of the seven islands of Antardvīpa110
आनाहः Measure of 10 vaṁshikas or 96000 inches100
जाङ्गलाः Name of the country belonging to Madhyad ...110
सैराः Name of the country belonging to Madhyad ...110
युगन्धराः Name of the country belonging to Sālva i ...120
महाकाराः Name of the country belonging to Sālva i ...120
तार्णम् One of the 1000 small islands of Bhārata ...110
नल्वः Measure of 400 kiṣkus or 9600 inches100
उदीच्यः शरावत्याः_अवधेः_पश्चिमोत्तरदेशःName of the country north-west of Śarāva ...100
ग्रामणीकुलम् One of the 1000 small islands of Bhārata ...110
शबराः Name of a country belonging to Dakṣiṇāpa ...100
हुलिङ्गाः Name of the country belonging to Sālva i ...120
इक्षूदकम् Sugar-juice-sea surrounding Plakṣadvīpa100
मालम् One of the seven islands of Antardvīpa110
जालम्1 One of the seven islands of Antardvīpa110
यज्ञवराहः Avatara of Viṣnu existing now in Varāhad ...100

भूमिकाण्डः - पशुसङ्ग्रहाध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
वराहः Boar2600
शुनकः Dog2400
सैरिभः Buffalo1900
गर्दभः Donkey1600
सृगालः Jackal1500
गौः Cow14035
सिंहः Lion1400
मेषः Ram1300
वानरः Monkey1300
धुरन्धरः धुरन्धरवृषभःCarrying a burden1210
गोस्वामी गवां_स्वामिःOwning Kine1200
षण्डः Breeding bull1100
उक्षा Ox1100
अजा She-goat1000
मार्जारः Cat900
स्थूरी Carrying on the back900
मृगः कृष्णसाराद्यास्ताः मृगाःGeneral name of all kinds of black-spott ...800
अजः Goat800
व्याघ्रः Tiger700
पशुः Quadruped; beast700
कर्णः कर्णविहीनः वृषभःEarless600
षोडिन् Having six teeth600
पण्डः च्छिन्नपुच्छकः वृषभःHaving a cut tail600
मेषी Sheep600
स्कन्धिकः Carrying with the shoulders600
हालिकः हलेन_खनतीत्यादयःYoked to a plough610
नस्योतः नासारज्जुयुक्तवृषभःHaving the rein through the nose600
एकधुरीणः एकामेव_धुरन्धरःFit for one special burden only610
वृषभः Bull606
प्रष्ठवाहः Young cattle in training600
प्रासङ्ग्यः युगेयुगवाह्यवृषभःHarnessed in a separate training yoke610
ऊष्ट्रः Camel600
वातायुः वातमृगः हरिणःSwift antelope500
शालिजातः Civet cat; Viverra zibetha500
गण्डकः Rhinoceros500
सृमरः Bos grunniens (Yak)500
हिंस्रः हिंसाशीलःBeast of prey as tiger etc500
अग्निजा कापिलवर्णागौःBrown cow520
शबली Spotted cow410
मार्जारिका Civet-cat400
द्वीपी अल्पव्याकग्रःSpecies of small tiger (panther ?)400
गवयः Bos Gavocus400
शशः Hare400
चित्राङ्गः Species of big tiger400
तरक्षुः Hyena400
शरभः Fabulous animal400
पुच्छः मृगपुच्छःTail400
कृष्णसारः Black-spotted antelope400
इलिकः वनच्छागःWild-goat400
धवला सितावर्णागौःWhite cow410
सर्वधुरीणः धुरीणश्रेष्ठःFit for any burden or yoke310
दोहलम् Dried dung cake310
कूटः With broken horns300
युग्यः Harnessed in a yoke310
शलली शलल्याः लोम्न्यनाPin of the procupine300
वराङ्गा एकवर्षा गौःOne year old cow310
गोमयम् गोमयम्Cow dung310
गोलाङ्गूलः Black-faced monkey300
गन्धमृगः Jackal-like-musk-deer300
कोदृङ्गः Animal resembling the Camara (Bos Grunni ...300
वृकः Wolf300
आर्षभ्यः तारुण्यप्राप्तवृषभःBull fit for breeding300
कोलाङ्गकः Beak like animal300
श्वाविध् Porcupine300
शुनी Bitch300
ऋश्यः हरिणवन्मृदुशृंगःDeer with small horns resembling the red ...300
परम्परः गोकर्ण हरिणःDeer with cow ears300
रोहिणी रक्तवर्णागौःRed cow310
घासः Pasture; grass300
पुरोही Wolf-like animal300
पीनोघ्नी पीनस्तनी गौःCow with a large udder210
तूबरः श्रङ्गवर्जिता पशुःHornless quadruped200
विजाति शशतुल्य मृगःKind of red coloured hare-like deer200
विट्चारः Pig200
वत्सः Calf200
कुटरुः Species of small lion200
चनका सिताभा, कृष्णरोमानुविद्धा वा हरिणी यस्याः पुच्छो न भवतिTail-less white or black or blackish-hai ...200
हलीक्ष्णः Sort of small lion200
वशा वन्ध्या_गौःBarren cow210
सन्धिनी कृतमैथुना_गौःCow which has been covered by a bull210
चिरसूता दीर्घकालेन_प्रसूता_गौःCow which only calves after long interva ...210
हरिणः ताम्रमृगःRed deer200
शम्बरः अल्पहरिणःSmall kind of red deer200
जीवधनम् Wealth in flocks of cows; buffaloes etc200
खुरः नखाख्यगन्धद्रव्यम्Hoof200
विष्ठा Dung of quadrupeds; Faeces200
बिलेशया Deer which lives in a cave200
हंसकालीसुतः असितः महिषःBuffalo; occasionally only कालीसुत200
वेहत् वृषयोगेन_गर्भपातिनीCow which miscarries fault of the bull210
जरद्गवः वृद्धवृषभःOld ox200
करटा दुःखदोह्या गौःCow which is difficult to milk210
लोपाशः पृथ क्रोष्टाSpecies of large jackal200
ऊर्णा Wool of animals200
परेष्टुका बहुप्रसूता_गौःCow which has borne many calves210
वञ्जुला या गौः बहुक्षीरा यच्छतिCow which gives much milk210
रोमन्थनः Ruminating200
सास्ना गलकम्बलःDewlap of a cow or a bull210
महोक्षः महावृषभःLarge ox or bull200
वत्सला वत्सकामाCow fond of her calf210
बर्करः Young quadruped200
चीनः कपोतवर्णः त्रिंशदङ्गुलसंमिताGrey-coloured; thirty inches long deer200
गवलः अरणयजमहिषःWild buffalo200
सुव्रता सुखदोह्या गौःCow which is easily milked210
गोग्रन्थिः शुष्कगोमयम्Dry cow dung210
सामूना समूरूर्ना सार्धहस्तसमायता गोधूमाभाऽथवा कृष्णा स्निग्धोच्चमृदुाणडुररोमिकाWheat or black coloured deer; 1 ½ cubits ...200
बालहस्तः केशवल्लाङ्गूलम्Hairy tail200
वृकधोरणः Kind of animal200
वृन्तम् Nipple of the cow200
द्रोणक्षीरा द्रोणप्रिमितदुग्धमात्रा_गौःCow yielding a drōṇa of milk210
अवतोका अकस्मात्_पतितगर्भा_गौःCow which accidentally miscarries210
पलिक्नी प्रथमं_गर्भं_धृतवती_गौःCow for the first time with calf210
गोकुलम् गोसमूहःHerd of cows200
गोलपुसः Musk-deer200
कालका सितः यद् कपोतः पिङ्गबिन्दुकः हरिणःBlack or grey coloured deer with tawny s ...200
दम्यः स्पष्टतारुण्यवृषभःSteer; young200
कस्तूरी Musk200
आपीनम् क्षीरशयःUdder210
अभिवान्या Cow which suckles a strange (another’s?) ...110
रोहितः श्वतराजिमान् हरिणःDeer with white stripes100
श्यामिका श्वेतबिन्दुःश्यामलः षोडशाङ्गुलः हरिणःWhite spotted blackish deer; 16 niches l ...100
चमूरूः महाग्रीवः सितः केसरवान् जवीLong necked white swift deer with a mane100
कुचारुः सः हरिणः यस्य पुच्छः सुविषाणः वृषाकृतिःBull-like deer with a beautiful tail and ...100
मरुजा उच्चमसृणमृदुपाण्डुररोमिकः रोमराजीमती मध्ये द्वादशाङ्गुलसंमितः हरिणःHigh-thick-soft-white-haired deer with a ...100
कुरङ्गः महान् हरिणःBig red deer100
चतुरा घनस्निग्धरोमः श्यामः सचन्द्रकः हरिणःThick smooth-haired black deer with spot ...100
क्ष्विङ्कः रोहितानान वानरःRed-faced monkey100
जातोक्षः जातमात्रोक्षा; आरब्धयौवनवृषभःYoung ox100
नैचिकी2 श्रेष्ठा_गौःHead of a cow or bull110
गृष्टि सूतवती सकृत्Cow which had only one calf110
गोमतल्लिका भद्रा गौःAuspicious cow110
धेनुष्या बन्धनस्थिता_गौःMortgaged cow110
कालपुच्छः हारिणः सृमरवत् श्यामपुच्छयुत्Deer; like a Bos grunniens with a black ...100
राजीवः राजीमान् हरिणःRed deer with a line on the back from he ...100
उपसर्या गर्भग्रहणयोग्या_गौःCow fit for a bull110
कृतमालः वृकाकृति हरिणःWolf-like deer100
नीलः2 श्वेतरेखावान् अथवा श्वेतचन्द्रकःहरिणःDeer with white stripes or with white sp ...100
शृङ्खलकः दारवैः पादबन्धनैः करभाः; दारुविकारशृङ्खलाबद्धोष्ट्रशिशुःYoung camel with wooden rings or clogs t ...100
नैचिकी1 गौर्गवां श्रेष्ठाExcellent cow110
चारुकः किशोराभः हरिणःDeer resembling a foal100
न्यङ्कुः शम्बराकारस्त्रिकेण विपुलोन्नतः हरिणःSmall red deer with broad high back100
कदली बिले शेते मृदुरूक्षोच्चकरबुरैः नीलाग्रैरोमभिर्युक्ता विंशत्यङ्गुलायता हरिणःTwenty inches long deer that lives in a ...104
चीनकः सितक्रोडः हरिणःRed deer with white breast100
किखिः अल्प क्रोष्टा; क्रोष्टुभेदःSpecies of small jackal100
पष्ठौही पूर्वं_प्रसूता_गौःCow with calf which has previously calve ...110
धेनु नूतनप्रसूता_गौःCow who has lately calved110
रुचुः शुक्लः मेषाभः हरिणः पीतः सूकराकृतिः कृष्णे श्रङ्गे तस्यःDeer with black horns either white like ...100
पृषतः रक्तबिन्दुमान् हरिणःRed spotted deer100
कुमारी हिमद्युतिSnow-coloured deer100
करभः ऊष्ट्रस्य शिशुःYoung camel100
क्षितिसम्भवा कृषणवर्णागौः बहुलाBlack cow110
प्रियकः रोमभिर्युक्तः मृदुच्चमसृणैर्घनैः हरिणःDeer with soft long thick hair100
सेलिसः मृदुशवेतरूक्षोच्चघनरोमकःWhite deer with soft; rough; long and th ...100
रोम Hair of an animal100
प्रस्तुता प्रसवोन्मुखी गौःCow on the point of calving110
कन्दरः अच्चजानुकः हरिणःDeer with high knees100
रुरुः महान् कृष्णसारःBig black spotted deer100
कृतारुः निपुच्छः हिरणः जायते हिमवत्तटेTail-less bull-like deer with fine horns ...100
रौहिषः गर्दभाभासःहरिणःDeer resembling a donkey100
समांसमीना प्रतिवर्षं_प्रसवित्री_गौःCow who has a calf every year110
अजिनयोनिः Common name for the different kinds of d ...100

भूमिकाण्डः - मनुष्याध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
मनुष्यः Man1200
गोलकः Person born in adultery of parents belon ...414
कुण्डः Son born in adultery of parents belongin ...300
चर्मकारः3 Son of Dhigvana and a a Niṣādī; also cal ...300
क्रमेलकः Son of a Niṣṭya and an Ugri; who lives ...300
देवप्रैष्यः Adulterous offspring of Brāhman parents; ...300
महानर्मा वैद्यशास्त्रवित्Māhiṣya who knows medicine; also called ...310
माहिष्यः2 नृत्तगीतवित्Person who knows dancing and singing; al ...200
रथवारकः Son of a Śudra and a Sairandhri210
लुषः Son of Niṣāda and Chāṇaki210
वेलवः Secretly born son of a Śūdra and a Kṣatr ...210
खरुञ्जकः A person whose father is a Brāhman and w ...210
माहिष्यः1 क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः+Legitimate son of a Kṣatriya and of a Va ...212
मालवकः Adulterous offspring of Śūdra parents; w ...200
अश्वपण्यः क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः+Son of a Ksatriya and an unmarried Vaiśy ...210
नाविकः Son of an Ambaṣṭha and a Brāhmaṇī; also ...200
आहिण्डिकः One who standing outside keeps guard on ...200
मद्गुः2 Pāradhēnuka who proclaims orders200
मालः Son of a Śudra and a Sūtā210
सूचकः Son of an Āyōgava and a Kṣatriyā200
भृज्जकण्ठः2 चितित्सा शस्त्रसाधनाSurgeon; also called Ambaṣṭha200
निषादः5 Ugra who kills wild beasts etc210
निषादः1 One whose parents are married; and whose ...210
भोजः Adulterous offspring of Kṣatriya parent ...210
भारुषः Son of a Vaiśya Vrātya and an unmarried ...200
द्विजन्मा Son of a Vaśya Vrātya and a Vaiśya who w ...200
विट् Name of the third caste210
जङ्गितः Person who has lost his caste; or a pers ...200
कटकरः1 Illegitimate son of a Vaiśya and a Śüdr ...210
पारधेनुकः2 गोधादिवधबनधकृतMan who catches and kills iguanas etc an ...200
सवर्णः1 Person belonging to the same caste200
मणिकारः Adulterous offspring of Vaiśya parents w ...200
व्रात्याः पु्त्राः शूद्राः वात्याच्छ्वकणटकम् कुर्वन्त्यनुपनीता ये विवाहं ब्राह्मणादयःCommon name of a Brāhman; Kṣatriya or Va ...200
विवर्णः Lowest caste; out caste200
वरुटः Son of Kṣatriya Vrātya and a Kṣatriyā wh ...200
पारशवः3 दर्गधनान्तःपुरपालनात्Karana who guards forts; treasures and h ...210
सङ्कीर्णः Mixed caste200
आचार्यः Son of a Vaiśya-Vrātya and a Vaśyā; who ...200
पुलिन्दः1 निष्ट्यात् किराती नान्यपूर्विकाSon of a Niṣṭya and a previously unmarr ...200
पर्णशबरः Son of a Śabara and Kirātī; who was prev ...200
आश्विकः अश्वव्यापारीPerson who gains his living as a horse d ...200
कैवर्तः Son of a Niṣāda and an Āyōgavī; identic ...210
भटः Person whose father is a Brāhman and who ...210
मौकल्यः वस्त्रस्यूतिरञ्जनजीवनम्Vaidēhaka who sews and dyes clothes; als ...200
धिग्वनकः Person whose father is a Brāhman and who ...210
करणः2 राज्ञां लेखकःWriter of the king100
चाक्रिकः Secretly born son of a Śūdra and a Vaiśy ...110
कणकुक्कुटः Son of a Vaidēhaka and a Pulkasī110
मिषः Son of a Kṣatriya and a Gharghari110
हुरिञ्जकः Son of a Niṣāda and a Kavaṭi100
हरिः Son of a Niṣāda and a Śūdrā110
श्रेष्ठी वैश्यवृत्तितःMāhisya who gains his living like a Vaiś ...110
किटः Son of a Vaiśya and a Kiluṣi110
मेणकः Son of a Vaiśya and a Vāṭi110
वल्लारः Son of a Niṣt̤ya and Kirātikā100
वीलकः Son of a Śudra and a Ghōli110
सुललिकः Son of a Śudra and a Kārāvatī110
पराविद्धः Son of a Vaiśya and a Kāruvindī110
परिच्छदः Person whose father is a Brāhman and who ...110
भ्रकुञ्चः Son of a Kṣatriya and a Jallī110
उग्रः1 क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः+Legitimate son of a Ksatriya and Śudra114
मैत्रेयः Son of a Vaidēhaka and an Āyōavī110
पाण्डुसोपाकः Son of a Caṇḍāla and a Vaidēhī; also cal ...100
निषादी Person whose father is a Brāhman and who ...110
घर्घरः2 Son of a Niṣāda and a Ghōli110
मधुश्रेणिः Son of a Niṣṭya and a Sūdra identical w ...100
गिलः Son of a Kṣatriya and a Pāgali110
घिर्मिणः Son of a Vaiśya and a Gharghari110
कलुषः Son of a Kṣatriya and a Śvapāki110
बुरुलः Son of a Niṣāda and a Kaivarti110
अम्बष्ठः1 वैश्यात्ब्राह्मणीभ्यामुत्पन्नःOne whose parents are married; and whose ...112
गैरुषः Son of a Vaidēhaka and a Śūdrā110
धीवरः2 मार्गसन्त्राणाद्Māgadha who protects the highroads100
मल्लः Son of a Kṣatriya vrātya and a Kṣatriy ...100
रामकः दौत्यजीवनात्Māgadha who lives as a messenger100
पाणिशः Son of a Vaiśya and a Śvapāki110
कुथः Son of a Śūdra and a Phalini110
कशः Son of a Vaiśya and a Ḍiṇḍikī110
सुधन्वान् Son of Vaiśya and a Vaiśyā who was previ ...100
मटः Son of a Vaiśya and a Kuṭī110
पारधेनुकः1 Acknowledge son of a Śudra and Kṣatriyā110
मागधः3 यः वाग्मी वणिक्पथे राजबोधनम् करोतिOne who explains to the Rāja the things ...100
भेकः Son of a Niṣāda and Brāhmaṇī110
पुलिन्दः2 चौर्यजातः हन्ता दुष्टसत्वकान्Secretly born Māgadha who kills dangerou ...100
कटकरः2 अन्वर्थःStraw-mat maker100
कुटः Son of a Kṣatriya and a Kukkuṭi110
कारुविन्दः Person whose father is a Brāhman and who ...110
श्वपाकः Son of a Kṣattṛ and an Ugrī; some say th ...100
पल्लः Son of a Kṣatriya and a Mallī110
तीवरः Person whose father is a Brāhman and who ...110
अवरेटः Son born in adultery of parents belongin ...100
शूलिकः2 दणदयेद्दणड्यान् शूलारोपादिकर्मणाOne who executes culprits by empaling th ...100
वशामखः Son of a Śūdra and a Kuvāduṣkī110
सवर्णः2 नक्षतैः जीवन्Mahiṣya who lives by astrology100
कालकिञ्चः Person whose father is a Brāhman and who ...110
सूतः2 ऊढासुतः पक्तास्थानालङ्करणादिकृत् सोऽनूढाजो रथाश्वानां वाहको रथकारकःSon of a married woman who is a cook and ...100
उद्बन्धः Son of a Khanaka and a S̄udrā; who may b ...100
ब्रह्म Name of the first caste110
अन्ध्रः Son of a Vaidéhaka and an (unmarried) Ne ...110
दौष्यन्तः2 मस्यघातनात् यः जीवतिUgra; who lives by killing fish110
बकः2 Son of a Kṣatriya and a Pulkasī110
द्रोहः A person whose father is a Brāhman and w ...110
वटः2 Son of a Vaiśya and a Vēṇukī110
पराजकः Person whose father is a Brāhman and who ...110
मूर्धावसिक्तकः Legitimate son of a Brāhman and a Kṣatri ...110
कुम्भकारः1 Person whose parents are not married; wh ...111
वैदेहकः1 Son of a Vaiśya and a Brāhmaṇī110
मण्डहारकः Son of a Niṣṭya and a Sūdra100
धन्ववनः Son of a Vaidēhaka and a Vaiśyā110
गर्मुटः Son of a Niṣāda and a Śvapākī110
हनुः Son of a Vaidēhaka and a Śanaki110
घाण्टिकः Son of a Maitrēya and an unmarried Āyōga ...110
वागुरः Son of a Vaiśya and a Vēnī110
शकः वारकःKaraṇa who keeps the people from the kin ...110
मन्दुपालः Son of a Nisāda and a Rathakār̥i110
डोम्बः चण्डालात् पुल्कसीSon of Caṇḍāla and a Pulkasī100
पुरः Son of a Śūdra and a Mahiṣī110
पुल्कसः2 वासःकांस्यजीवनात्Māgadha who makes vessels of bell-metal100
छाणकः Son of a Śudra and a Drōhi110
छण्डझटः Son of a Maitrēya and a Vaiśyā110
खषः1 Son of a Caṇḍāla and a Dōmbī100
चण्डालः2 भल्लरीकक्षो वदर्ध्रीकणठो मलं हरेत्Person who beats a drum hanging under hi ...100
निषादः4 सस्य रक्षयाMāhiṣya who keeps grain100
निषादः2 Ambaṣṭha who proclaims the fame of a pr ...110
आभीरः One whose father is a Brahman and whose ...110
कालशीनकः1 Son of Śūdra and a Dhīvari110
भृज्जकण्ठः1 Son of a Brāhman-Vrātya and a Brāhmaṇi100
पागलः Son of a Kṣatriya and a Bhrakuñcī110
वंशिकः2 Son of a Śūdra and a Vēnī110
शैखः Son of a Brāhman Vrātya and an unmarried ...100
लालः Son of Maitrēya and a Brāhmaṇī110
वन्दी2 स्तुति कर्मणाMāgadha; who makes panegyrics100
धीवरः1 Son of a Śudra and a Kaivartī110
तक्षा Son of Karaṇa and a Brāhmaṇī100
कुण्डगोलकः Offspring from a forbidden connection; o ...100
घासहारः Adulterous offspring of Śudra parents; w ...110
चूचुकः1 शाकतामबूलक्रमुकादिकविक्रयातत जीवतिKaraṇa who sells vegetables; betel-leave ...110
किरातः पर्णशबरी शबरान्निष्ट्यपूर्विकाSon of a Śabara and a Parṇaśabarī who wa ...100
कचः Son of Kṣatriya and a Śanaki110
सटः Person whose father is a Brāhman and who ...110
कुक्कुटः2 Son of a Śudra and a Niṣādi110
कीलुषः Son of a Kṣatriya and a Sūtā110
कलशः2 Son of a Niṣāda and a Vaidēhi110
भोलः Son of a Vaiśya and a Naṭi110
भ्राञ्जकः Son of a Śūdra and a Naṭi110
बिभेणः Son of a Niṣtya and a Ḍōmbi100
शबरः Son of a Śudra and a Bhillī110
मधुकः Son of a Maitrēya and a married Āyogavī110
वराणकः Son of a Ḍōmba and a Tivari100
बर्बरः Tawnyness; tawny like bad blood100
उग्रः2 दण्डयान् दण्डयेत् सःExecutor of punishment on culprits100
अम्बष्ठः2 यानशिक्षयाMūrdhāvasikta who knows to drive100
सात्त्वतः Son of a Vaiśya Vrātya and a Vaiśya who ...100
मालुकः2 Son of a Vaiśya and a Mēdī110
अधोनापितः करणान्मत्स्यबन्धकप्Son of a Karaṇa and an Ambaṣṭā; who catc ...100
जालः Son of a Vaidēhaka and a Brāhmaṇi110
पुल्कसः1 माहिष्यात् करणीSon of a Caṇḍāla and a Karaṇī100
विबुकः Son of a Vaiśya and a Mallī110
मकः Son of a Vaiśya and a Maluki110
मनोजवः विप्रादावृतमुग्रस्त्री निशादीPerson whose father is a Brāhman and who ...110
पारशवः2 राज्ञः पुरो धावन् शस्त्रञ्च धारयन् यः जीवतिUgra who run in front of the king with t ...110
घर्घरः1 Son of a Vaiśya and a Randhrī110
द्रुहः Son of a Śūdra and a Dramiḍi110
शूलिकः1 Illegitimate son of a Brāhman and Śudrā110
पलगण्डकः चण्डालात् किरातात्Son of a Kirāta and a Karanī100
भ्रेणकः Son of a Niṣāda and a Drōhi110
रसः Son of a Niṣāda and Śanakī110
विभण्डः Son of a Śudra and a Vāṭi110
रथकारकः Son of a Vaidēhaka and a Kṣatriyā110
अनुलोमजः द्वादश उपवर्णाः+ - मूरधारासिकत; अभिषिक्त; अमबष्ट; निषाद; कुम्भकार; शूलिक; माहिष्य; अश्वपाण्य; पुनः शूलिक; उग्र; करण; कटकारName of these 12 mixed castes - Mūrdhāva ...100
करणः1 Legitimate son of a Vayśya and a Śu̇drā116
कालकुण्डकः Son of a Niṣāda and a Kṣatriyā110
वशः Son of a Vaiśya and a Karaṇi110
वैणवः2 Son of a Māhiṣya and a Brāhmaṇī100
रथकारः1 माहिष्यात् करणीSon of Māhiṣya and a Karaṇi100
चर्मकारः1 Son of an Āyōgava and a Brāhmaṇī and a l ...100
सौधातः Person whose father is a Brāhman and who ...110
मेदः Son of a Vaidēhaka and a married Niṣādī ...110
चूचुः Son of a Śabara; Vaidēha or Pulkasa; and ...100
आयोगवः1 Publicly acknowledged son of a Śudra and ...110
वैदेहकः2 स्त्रीरक्षाGuardian of women100
खषः2 Son of a Kṣatriya Vrātya and a Kṣatriy ...100
अभिषिक्तः One whose parents are not married; one w ...110
जालभूषणः Son of a Maitrēya and a Kṣatriyā110
आवन्त्यः Son of a Brahman Vrātya and a Brahmaṇi f ...100
डिण्डिकः Son of a Kṣatriya and a Sidguṇḍi110
द्रमिडः Son of a Kṣatriyā Vrātya and a Kṣatriy ...100
मञ्जनः Son of a Śūdra and a Vāṭī110
हड्डिकः Son of a Niṣṭya and a Khaṣī100
बेनः Son of a Vaidēhaka and an Ambaṣṭhi110
मागधः1 Son of a Vaiśya and a Kṣatriya110
बहिर्गरः Person whose father is a Brāhman and who ...110
गर्गरः Son of a Vaidēaka and an Ugrī110
वानवासिकः Son of a Vaiśya and a Vaidēhi110
महिषः Son of a Kṣatriya and a Tīvarī110
चण्डालः1 Son of a Śudra and a Brāhmaṇī110
रट्टासः Son of a Kṣatriya and a Vēni110
सिद्गुण्डः Person whose father is a Bhāhman and who ...110
कालशीनकः2 Son of a Śūdra and a Karaṇī110
रथकारः3 व्यालमृगहिंसावृत्तिरिति कचित् वदेत्Karaṇa; who gets (according to some) his ...110
आयोगवः2 Son of a Niṣāda and a Śudrā110
कृमिः Son of a Vaidēhaka and a Karaṇi110
पाण्डुकः Son of a Śudra and a Caṇḍālī110
पलिनः Son of a Vaiśya and a Kukkuṭī110
सनालिङ्गः Son of a Vaiśya and a Rathakāri110
चर्मकारः2 Son of a Māhiṣya and a Kṣatriyā and a le ...100
लिच्छिविः Son of Kṣatriya Vrātya and a Kṣatriyā100
कुम्भकारः2 भाण्डवृत्तिरेषःPotter by business100
मागधः2 जङ्घाकरिकवृत्तिकः वाप्याद्यवतरेच्छुद्धयै क्षालयेन्मलिनाम्बरम्Son of an unmarried woman who lives by r ...100
नीवलकः Son of a Śūdra and a Vaidēhakī110
खञ्जः Person whose father is a Brāhman and who ...110
कुविन्दकः Son of a Brāhman and a Kāruvindī110
कुवादुष्कः Son of a Śudra and a Bhr̥jjakaṇṭḥi110
दमण्डकः Person whose father is a Brāhman and who ...110
जल्लः Son of Kṡatriyā who was formerly marrie ...100
पारावतः2 Person whose father is a Brāhman and who ...110
रुण्डकः Son of a Śūdra and a Varuṭī110
अभिषिक्तकः चिकित्सागणितज्योतिर्ज्ञानीOne who knows medicine; arithmetic and a ...100
मलः Son of Śudra and a Māluki110
शुषः Son of a Vēna and a Tivarī100
श्वचण्डालः Person whose father is a Brāhman and who ...110
आयोगवः3 वासःकांस्यजीवनात्Person who works in metals or on a potte ...100
लोहमालकः Son of a Maitrēya and a Śudrā or Niṣādi110
भिल्लः अन्ध्री तु शबरान्निष्ट्यं सा निष्ट्यपूर्विकाSon of a Śabara and an Andhrī (who was p ...100
माहिषाडुकः माहिष्यात् करणीSon of a Māhiṣya and a Karaṇi100
दौष्यन्तः1 Ambaṣṭha; who is a belt maker110
खनकः Son of a Magadha and a Kṣatriyā100
पारशवः1 चित्रमर्दलनृत्तज्ञः कालीं अर्चति यःWorshipper of Kāli; who knows painting; ...100
चूचुकः2 वेधनेनासौMāgadha who perforates gems110
कणः Son of Niṣāda and a Dramiḍī110
कलशः1 Son of a Śūdra and a Randhri110
झषापरः Son of a Kṣatriya and an Ugrī110
सूतः क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाःSon of a Kṣatriya and a Brāhmaṇi110
वेणुकः शूद्राक्षत्रियाभ्यामुत्पन्नः / क्षत्रियपुत्राः स्युः नानायोषित्समुद्भवाः+Son of a Kṣatriya and a Niṣādī110
नीलिकः Son of a Vaiśya and a Caṇḍālī110
यावशादनः Person whose father is a Brāhman and who ...110
भर्मिणः Person whose father is a Brāhman and who ...110
कवटः Son of a Śudra and a Pulkasī110
अन्तावसायी Son of a Caṇḍāla and a Niṣādī100
वेशः Son of a Vaiśya and an Ugrī110
कुङ्कणः Son of a Caṇḍāla and a Vaidēhi; also cal ...100
रुचिटः Son of a Kṣatriya and a Caṇḍālī110
वाटः Son of a Vaiśya and a Maitrī110
भषः Son of a Vaiśya and a Vindakī110
निषादः3 मृगघातं यः कारोतिŚūlika who kills beasts100
पुष्पवः Son of a Brāhman Vrātya and a Brāhman gi ...100
रथकारः2 निधिप्रश्नद्यूतापणनिरूपणात् जीवतिKaraṇa; who looks after the cash; demand ...110
शूलिकः3 धनानन्तःपुररक्षकःVery strict guardian of the treasure and ...100
पुटः Son of a Śudra and a Kavaṭī110
ताम्रजीवः Son of a Magadha and a Brāhmaṇi and work ...100
रजकः Son of a Pāradhēnuka and a Brāhmaṇī100
वाटधानः Son of a Brāhman Vrātya and a superseded ...100
मैत्रम् Son of a Vaiśya Vrātya and a Vaiśyā who ...100
नटः Son of a Vrātya and of a Kṣatriyā who w ...100
यवनः कुञ्जरग्रहात् जीवतिUgra who is an elephant catcher110
वैतालिकः बोधनया वेणुवीणादिवाकनैःMāgadha who awakens the king through the ...100
शङ्खकारः Adulterous offspring of Vaiśya parents; ...110
भ्रेणः Son of a Kṣatriya and a Kaci110
क्षत्रियः Name of the second caste110
रन्ध्रः Person whose father is a Brāhman and who ...110
सोपाकः पुल्कसी निष्ट्याच्चणडालादिति केचनSon of a Niṣṭya and a Pulkasī; according ...100
मूर्धावसिक्तः सेनेशो धनुर्वेद्यस्त्रधारकः मणिमन्त्रौषधिज्ञः चOfficer in the army; or expert in the Dh ...100
सूचिः Son of a Niṣāda and a Vaiśya110
सामुद्रः आजीवेत् पणयं सामुद्रं यस्यSon of a Karaṇa and Vaiśyā; who lives fr ...100
क्षुदः Son of a Śudra and a Yavani110
कोहलः Son of a Vaiśya and an Ambaṣthi110
निष्ट्यः Son of Śabara and an Andhrī100
ऊर्ध्वनापितः नाभेरूर्ध्वं वपन् पुंसां सूतकप्रेतकादिषुKumbhakāra; who shaves the upper body of ...110
शूद्रा Name of fourth caste110
शनकः Son of a Niṣāda and a BhillĪ110
पौण्ड्रः Son of a Dhīvara and a Tīvarī100
श्वकण्टकः Son of a Vrātya and a Śūdrā100
घोलः Son of a Vaiśya and a Gharghari110
नसः Son of Śudra and a Kōhali110
मड्डुकैरिकः Son of a Niṣāda and a Māgadhī110
शौण्डिकः Son of a Niṣtya and a Śūdrā (see Madhuśr ...100
पामरः Son of a Pulkasa and a Tīvari100
पालुखञ्जन Person whose father is a Brāhman and who ...110
श्वपचः चर्मकञ्चुकजीवनम् यस्यSon of a Caṇḍāla and a Brāhmaṇī who gain ...100
वन्दी1 स्तुति जीवनम्Vaidēhaka; who makes panegyrics100
सूतः1 इतिहासपुराणज्ञः देवां पुजयेत् चPerson who knows the Itihāsas and Purāṇa ...100

भूमिकाण्डः - वनाध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
फलितः फलसहितवृक्षःFruit-bearing4510
वृक्षः Tree20041
करमर्दः करमर्दकवृक्षःKaronda; Carissa carandas; Tamil Kil̤ā2000
प्रियङ्ग्वाख्या प्रियङ्गुवृक्षःPlant with a fragrant seed or Priyaṅgu; ...1800
काकचिञ्चा Ratti; Abrus precatorium; Tamil Kuṇrumaṇ ...1800
हरिद्रा Turmeric; Curcuma. Tamil Mañjal̤1700
विभीतकः विभीतकीBeleric myrobalam; Terminalia belerica; ...1700
गुग्गुलुः Bdellium; Tamil Kuṅgiliyam1510
उशीरः वीरणमूलम्Root of the Vīraṇa grass; Ilāmiecai vēr1500
गुडूची Guricha; Menispermum glabrum; Tamil Cīnd ...1500
स्योनाकः Bignonia indica; Tamil Peruvakai1400
एरण्डः Palma Christi; Ricinus communis; Tamil Ā ...1300
उद्दालः शेलुवृक्षःSebesten; Cordia myxa (latifolia); Tamil ...1300
लशुनम् पलाण्डोः दशजातयःGarlic; Allium stativum; Tamil Vel̤ul̤l̤ ...1320
कालिङ्गी Pumpkin gourd; Cucurbita maxima; Tamil P ...1300
आमलकः Emblic myrobalam; Phyllanthus emblica; T ...1200
नागरी White Teorī; Convolvulus turpethum; Tami ...1100
काकनासा White swallow wort; Aeschynomene grandif ...1100
वेणुः Bamboo; Bambusa arundinacca etc; Tamil M ...1100
न्युब्जः Kind of big lime; Tamil Kaḍārai elimicca ...1100
दार्वी Dāru haldi; Amonum xanthorrhizon; Curcum ...1100
पिङ्गलम् Andropogon muricatum; Tamil Kuruvēr1100
रोदनी धन्वयासःJawāsā; Hedysarium alhagi (?) ; Tamil Ci ...1000
हलीमः Pandanus odoratissimus; Tamil Tāḻai1000
पटुञ्चिका Kind of potherb; Marsilea dentata; Tamil ...1000
शुक्रसृष्टा Yellow myrobalam; Terminalia citrina; Ta ...1000
वल्कम् Bark1000
मूर्वा Aletris hycinthoiles or Dracaena nervosa ...1000
गवाक्षी Kind of cooling Clitoria; Tamil Viṣṇukr ...1000
पटोलकः Big cucumber; Trichosantes; Tamil Perump ...1000
विचुलः Mayan; Vangueria spinosa; Tamil Kañjōrib ...1000
प्रत्यक्च्छ्रेणी मूषिकपर्णीMusalī; Anthericum tuberosum (?); Tamil ...1000
एकाष्टीला पाटाAk-nidhi; Cissamelos hexandra; Tamil Pan ...1000
घोषः Gosha; Luffa pentandra or acutangula; Ta ...1000
द्राक्षा Grape; Vitis vinifera; Tamil Koḍi mundir ...1000
आर्ग्वधः Cassia fistula; Tamil Konrai1010
मुस्ता Cyprus rotundus; Tamil Muttakāsi1000
श्रीफली नीलीIndigo; Indigofera tinctoria; Tamil Avir ...1000
पत्रम् Leaf912
क्रमुकः Faufel; Areca faufel (or catechu); Tamil ...900
क्षुरः इक्षुगन्धाGocharu; Barleria (ruellia) longifolia; ...900
दोषग्रहः Clearing nut plant (Strychnos potatorum) ...900
वेतसः Kind of rattan; Calamus Rotang; Tamil Va ...911
जलमुस्तम् Kind of water Cyperus; Tamil Nīr muttakā ...900
वनम् Forest900
कण्टकाली Kind of egg-plant; Brinjal; Solanum xant ...910
धुत्तूरः Thorn apple; Datura metal; Datura fastuo ...900
नालिकेरः Coconut; Cocosmucifera; Tamil Tennai900
कदलः कदलीफलम्Banana; Musa sapientum; Tamil Vāḻai900
ज्योतिष्मती Heartpea; Cardiospermum halicacabum; Tam ...900
कुकुण्डः Fungus mushroom; Tamil Nāy koḍai900
कपित्थः Wood-apple tree; Tamil Vel̤ā910
कपिकच्छूः मर्कटीKawatch; Dolichos (Carpopogon) pruriens; ...900
कार्ष्मरी Gmelina arborea (?); Tamil Kumil̤900
सुषवी Momordica charantia; Tamil Pākal800
कन्दः Esculent root; Arum campanulatum; Tamil ...800
वृश्चिकाली Tragia Involacrata; Tamil Kaukaḍai800
कालमेषी बाकुचीSomrāj; Conyza (Serratula) anthelmintica ...800
चम्पकः Michelia champaca; Tamil Śeṇbakam800
स्नुही Euphorbia tirucalli; Tamil Ilai kal̤l̤i800
कपीतनः Pārspipāl; Hibiscus populneoïdes; Tamil ...800
वचा वचाAcorus calamus; Tamil Vaśambu800
ब्रह्मजटा Artemisia indica; A austriaca; Tamil Kol ...800
आर्द्रकः Ginger; Zinziber officinalis; Tamil Iñji800
आम्रः Mango tree810
मदनः Mayan; Vangueria spinosa; a kind of basi ...800
मल्लिका Arabian jasmine; Jasminium zambac; Tamil ...800
मृगादी Big cucumber; Tamil Peruṅkummaṭṭi800
देवदारु Deodar; Pinus devadaru700
गुन्द्रा Cyperus pertenuis; Tamil Nāgamuttakāśi700
वन्दाकः Parasite plant; Epidendrum tesseloides a ...700
अम्लिका Tamarindus indica; Tamil Pul̤iyan700
कुसुमम् Flower711
कार्पासी Cotton; Gossypium herbaceum; Tamil Parut ...701
ताली Corypha Talliera or C Umbraculifera; Tam ...700
पलाशः Butea frondosa; Tamil Murukku710
तिलकः Tilā plant; Tamil Mañjādi700
करवीरकः Oleander; Nerium odorum; Nerium oleander ...700
भीरुपर्णी Śatāvari; Asparagus racemosus; Tamil Taṇ ...700
कोशफला Cucumber (Ghosha) with yellow flowers; T ...700
शिंशपा Dalbergia sissu; Tamil Iruḻvīḍu700
वासकः वाशाJusticia adatoda and J ganderussa; Tamil ...700
निम्बः Nimba melia or azadirachta; Tamil Vēmbu700
पृश्निपर्णी Hedysarum lagopodioides; Tamil Cittāmall ...700
काचस्थाली पाटलाBignonia suaveolens; Tamil Kaḻal koḍi700
हरिपर्णः Kind of potherb; Tamil Mul̤l̤aṅgi700
विषघ्नी Rubia munjit; Tamil Gaṇḍapāraṇgi700
पश्चात्सुन्दरः Kind of potherb; Gimā; Erythraea centaur ...700
स्पृक्का Piring of Asparac; Mediago esculenta; Tr ...700
तनुः क्षीरवृक्षजःCadrela toona; Tamil Paḍu karaṇai700
नवमालिका Double jasmine; Jasminium sambac floribu ...700
प्रत्यक्पर्णी अपामार्गःApāng; Achyranthes aspera; Tamil Nāyuruv ...700
नारङ्गः Orange tree; Tamil Nārtai710
द्राक्षाफलः Mimusops elengi; Tamil Makil̤600
पिप्पलः पिप्पलवृक्षःHoly fig-tree; Tamil Araśu610
कम्पिल्लाः Sunda Rocani; Tamil Cirukampillu; Name o ...600
पीतसालः Yellow Sāl tree; Tamil Vēṅgai600
कुशः Kind of small sacrificial darbha grass;610
काकजम्बू Small kind of Jambu; Tamil Narivāval610
कृसरः Terminalia catappa (Calbergia); Tamil In ...600
देवमारिषः Species of Amaranth; Tamil Kīrai600
फलेग्रहिः फलेग्रहि/यथाकालम्_फलधरःNot barren610
पनसः पनसवृक्षःJack tree; Artocarpus integrifolia; Tami ...600
बृहती Kind of big egg plant; brinjal; solanum ...610
अरणिः2 Kaniyāri; Premna spinosa et P longifolia ...600
अतिमुक्तकः तिनिशःTinis or Dalbergia Oujeinensis; Tamil Ti ...600
इक्षुः Sugar-cane; Sacharum officinarum; Tamil ...600
अवकेशी वृक्षोऽवकेशी/ऋतावपि_फलरहितसस्यःBarren610
पुष्पित: पुष्पसहितवृक्षःFlowering610
सृगालवास्तुकः Kind of potherb; Tamil Cakravarti kīrai600
अगस्तिः Agati (Sesbana; Aeschynomene) grandiflor ...600
शुक्लपुष्पः White species of the Barleria cristata; ...600
भूर्जपत्रः Species of birch; Tamil Bhujapattiram600
दर्भः Sacrificial grass; Poa cynosuroides; Tam ...601
शोफघ्नी Hogweed; Boerhavia diffusa alāta; Tamil ...600
कोलिः बदरीवृक्षः/कोलिवृक्षःJujube; Zizyphus jujuba; Tamil Ilandai607
अशोकः Jonesia Aśoka Roxb600
कर्कटिः Kind of Momordica; Tamil Kakhari600
वाट्यपुष्पी Sida cordifolia et rhombifolia; Tamil Ci ...600
त्रपुषः Species of big cucumber; Coloquintida; T ...600
पूरणी शाल्मलिःSilk cotton; Bombax heptaphyllum; Tamil ...600
कुरवकः1 Purple species of Barleria cristata; Tam ...500
सहचरः पीतझिण्टीYellow Barleria; Tamil Man̄ea kuriñci500
अङ्कुर: नूतनाङ्कुरःGerm; sprout500
महाकदम्बकः Species of large Kadamba500
चाङ्गेरी अम्ललोणिकाWood sorrel; Oxalis monadelpha; Tamil Pu ...500
जम्भीरः Lime; Tamil Elimiccai510
कोविदारः Mountain ebony (Bauhinia variegate) Tami ...510
ब्रह्मी Moon plant; Aselepias acida or Cynanchum ...500
दूर्वा Bent grass; Agrostis linearis; Tamil Ar̤ ...500
कदम्बः Nauclea kadamba; Tamil Kaḍambu500
सप्तपर्णः Exhites (Alstonia) scholaris; Tamil Ēḻi ...510
सुगन्धी Small Banana; Tamil Naviri or Pēyan510
चित्रपर्णिका दीर्घा पृश्नपर्णीHemionitis cordifolia; Tamil Perumalli500
लतार्कः पलाण्डोः दशजातयःOne of the ten kinds of onion520
मुण्डा Name of a medicinal plant; Tamil Karanda ...500
प्लक्षः Fig-tree; Tamil Iral̤i510
कलम्बी Kind of potherb; Convolvnlus repens; Tam ...500
उल्लूकः Kind of sacrificial grass500
मातुलुङ्गः Citron tree; Tamil Tādumādul̤ai500
मरूद्भवः Fetid mimosa; Tamil Karu vēl500
सल्लकी Saläe; Boswellia serrata or Boswellia t ...500
कोकिलाक्षः इक्षुगन्धाBarleria longifolio; Tamil Nīrmul̤l̤i500
विकङ्कतः Flacourtia sapida; Tamil Naru murukkai510
मधूकः Kind of Bassia latifolia; Tamil Iluppai500
मञ्जिष्ठा Rubia manjit; Tamil Mañjiṣṭai500
निस्सङ्गजा कुन्दभेदःJasmine; Gaertneria racemosa or Banister ...500
तृणराजः Palmyra tree; Borassus flabelliformis; T ...500
कटुतुम्बी इक्ष्वाकुःBitter gourd; Cucurbita; Tamil Pēcurai500
जीवन्ती जीवन्तिकाCeltis orientalis; Tamil Jīvanti or Cir̤ ...500
मल्लिकाकुसुमप्रियः Kind of citron; Tamil Nārtaibhēdam500
श्यामा कृष्ण-नागरीBlack Teori convolvulus; Tamil Karum śiv ...500
अर्शोघ्नी Musal; Anthericum tuberosum; Curculigo o ...500
पलाशिका कृष्णविदारी / कृष्णभूकूश्माणडःBlack liquorice; Convolvulus paniculatus ...500
श्यामलकः Species of myrobalam; Tamil Nellibhēdam500
सौगन्धिकम् Fragrant grass; Tamil Nammuka pul500
शफरी Ebony; Diospyres ebenaster; Tamil Āccā500
बिल्वः Aegle marmelos; Tamil Vilvam510
दीर्घवल्ली Calamus rotang; Tamil Pirambu500
रसालः Crataeva roxburghii; Tamil Māviliṅgan500
भल्लातक: भल्लातकीSemecarpur anacardium; Tamil Sera maram500
कुटजः Koraiya; Echites antidysenterica or Neri ...501
गोपा Śyāmalatā; Echites frutescens; Tamil Nan ...500
ऋषणी Name of a plant; Tamil Tumbil500
जिङ्गी Long cucumber; Tamil Nīṇḍa puḍal500
नागकेसरः Nāgesar; Mesua ferrea; Tamil Cir̤u nākap ...500
शैलमूलम् Kind of zerumbet; Tamil Kaccōlam500
काकजङ्घा Leea hirta; Tamil Kōvai500
खर्जूरः खर्जुरवृक्षःDate palm; Phoenix (or Elate) sylvestris ...501
मत्स्याक्षी Kind of potherb; Achyrantes triandria; T ...500
कुम्भी Kind of Gmelina arborea; Tamil Ciru kumi ...500
पुन्नागः Rottleria tinctoria; Tamil Punnai500
लतामारिषः Creeper Amaranth; Tamil Koḍi kīrai500
शोथशत्रुः Esculent root; Tamil Cir̤u kiḻaṅgu500
मुञ्जः Kind of sacred grass; Saccharum munja; T ...500
रौहितकः Name of a medicinal plant; Tamil Ḍāmal500
तीक्ष्णः Kind of forest Tulasa; Tamil Nāy tul̤aśi510
लताबृहती Creeper egg-plant; Brinjal; Solanum; Tam ...510
शिग्रुः Hyperanthera (guilandina) morunga; Tamil ...500
कालपर्णी कृष्णतुलसिKind of black Tulasī; Ocimum sanctum; Ta ...510
ज्योत्स्नी Small cucumber; Trichosanthesdioeca; Tam ...500
कर्कोटः Momordica mixta; Tamil Veḻḻēri400
सिन्धुसर्जः River Sāl tree; Tamil Attu marāmaram400
कुन्दः2 Jasmine with many flowers; Jasminum mult ...400
वैकुण्ठः Kind of white Tulasi; Tamil Veṇ tul̤aśi410
शुङ्गः Sheath or calyx of a bud400
वैजयन्ती Aeschynomene sesban; Tamil Taḻutāḻai400
फल्गुः Ficus oppositifolia; Tamil Pēyatti400
मुरुङ्गी Hyperanthera (guilandina) morunga; Tamil ...400
दाडिमः Pomegranate; Tamil Mādul̤ai400
निचुलः Water Kadamba; Hijjal; Eugenia (Barringt ...400
नन्द्यावर्तः Tabernaemontana coronaria; Tamil Nañjāv ...400
जपा China rose; Hibiscus rosa sinensis; Tami ...400
विष्णुक्रान्ता Clitoria ternatea; Evolus alsinoides; Ta ...400
बृहत्कर्कोटकः Species of big Momordica mixta; Tamil Pe ...400
हयपुच्छी Māchāni; Glycine debilis; Tamil Kāṭṭumun ...400
कच्छूरकः कर्चूरःZerumbet or zedvary; Curcuma zerumbet; T ...400
काकाङ्गी काकजङ्घाभेदा/काकजङ्घिःKāk-janghi; Leea aequata; Tamil Cirukōva ...400
करञ्जः Galedupa arborea or Robinia mitis; Tamil ...400
काकतिन्दुकः कटुतिन्दुकःSpecies of Ebony; Diospyros tomentosa; T ...410
सुदर्शना Cocculus tomentosus; Tamil Nīr vāḍe400
गोष्ठवातिङ्गनः Sort of egg plant; brinjal; Solanum melo ...410
सूर्यावर्तः Helianthus indicus; Tamil Vēl̤ai400
पीलुः Careya arborea; Tamil Ūvakkāy400
मधुशिग्रुः रक्तशिग्रुःRed species of the Hyperanthera (guiland ...400
शेफालिका Nebari; Nyctanthis arbortristis; Tamil K ...400
प्रपुन्नाटः पुन्नाटःCassia tora et Cassia alata; Tamil Takar ...400
जम्बीरः Small kind of Tulaśi410
चारणी श्वेतगवाक्षीWhite kind of Clitoria; Tamil Vel̤ viṣṇ ...400
कुट्मलः ईषद्विकासोन्मुखपुष्पम्Opening bud400
अतिबला Big kind of Sidonia cordifolia et rhombi ...400
भण्डाकी Big egg plant; Brinjal; Solanum melongen ...410
धातकी Lythrum fructicosum; or Grislea tomentos ...400
पर्णासः पर्णासःParnās; Ocimum sanctum; Tamil Maṇakañjā ...401
रेवती Tiaridium indicum; Tamil Nāgandi400
लुङ्गः Kind of citron; Tamil Mādul̤ai400
शारदी जलपिप्पलीKauchārā; Jussiena repens; Tamil Nīr tip ...400
लता Creeper410
हस्तिकोलिः Big jujube; Tamil Pēr ilandai410
त्रायमाणा Kind of Cassia; Tamil Maru konr̤rai400
मञ्जरी श्वेतपर्णासःWhite sort of Parnās; Ocymum gratissimum ...410
वालकेशी Kind of sacrificial grass; Tamil Darbhab ...400
राजादनः Khiranī or Mimusops kanki; Tamil Paḻamu ...400
प्रेतालयः Kind of Thorn apple or Datūra; Tamil Ūma ...400
इन्द्रयवः कुटजबीजम्Seed of the Koraiya; Echites antidysente ...410
निर्गुण्डी सिन्दुवारःVitex trifolia; Tamil Noccil400
अङ्कोलः Alangium hexapetalum; Tamil Alinjal400
तुण्डिकेरी Telacuha; Momordica manadelpha or Bryoni ...400
बहुजाली Kind of cucumber with a bitter taste; Tr ...400
फलम् Fruit400
मधुकुक्कुटी Kind of sweet citron400
किङ्किरातः Kind of Globe Amaranth; Gomphrena; Tamil ...400
पल्लवः नूतनपत्रम्Shoot; sprout410
गृञ्जनः पलाण्डोः दशजातयःOne of the ten kinds of onion420
काष्ठ: Wood400
पूतिकः Gray bondue; Guilandina bonducella (caes ...400
आर्तगलः नीलझिण्टीBlue barleria; Barleria caerulea; Tamil ...400
पलाण्डुः पलाण्डोः दशजातयःOne of the ten kinds of onion419
निदिग्धिका Small egg-plant; Brinjal; Solanum melong ...410
अम्बुवेतसः Kind of water ratan; Tamil Nīr vañji410
हस्निवातिङ्गनः Species of egg plant; Brinjal; Solanum m ...410
उदुम्बरः Glomerous fig tree; Tamil Atti410
सुखवासः गोडुम्बम्; तरम्बुजम्Water melon; Tamil Kalyāna puṣani400
कन्या Aloe; Aloe perfoliata; Tamil Kattāḻai400
मण्डूकपर्णी मञ्जिष्टाHydrocotyle asiatica; Tamil Vallārai400
तिन्दुकः Kind of ebony; Diospyros (ī) melanoxylon ...410
दण्डोत्पलः Mugāni; Phaseolus trilobus; Tamil Kañjā ...300
जम्बूः2 जम्बूफलम्Eugenia jambolana; Tamil Nāval303
अस्थिमान् Name of a plant; Tamil Piṟaṇḍaī300
सुरूपा Kind of large jasmine; Tamil Peru mallik ...300
रक्तकः Dophariya; Pentapetes phoenicea; Tamil U ...300
गुच्छः विकासोन्मुखपुष्पम्Cluster of blossoms300
गोडुम्बा Curcumis colocynthis; Tamil Pē kummaṭṭi ...300
चोरपुष्पी चोरवल्लीThor-kāntā; Andropogon aciculatum; Tamil ...300
कर्णिकारः Kaniyār; Pterospermum acerifolium or Pen ...300
देवताडः देवतालःAndropogon serratum; Tamil Dēvatāl̤i300
तिरीटः लोहित लोध्रःRed Lodh; Symplocus; Tamil Śevvaratte310
गुन्द्रः Kind of Śara; Tamil Kāvaṭṭampullu300
शाकः Teak tree; Tectona grandis; Tamil Tēkku300
शरः Saccharum sara; Tamil Nāṇal300
काकमाली Jasminium angustifolium; Tamil Kāṭṭu mal ...300
पाटलः पाटलकुसुमःBlossom of the Bignonia300
धवः Mimusops hexandra; Tamil Pālai300
धमनः Reed; Arundo tibialis; Tamil Korukkai300
क्रोष्टुकर्कटिः Small gourd; Cucurbita; Tamil Nari Kakka ...300
तमालः Xanthoxymus pictorius; Tamil Paccilai300
आम्रातः Forest mango310
जम्बूः1 जम्बूफलम्Fruit of the rose-apple tree300
शिरीषः Mimosa sirisha; Tamil Vākai300
राजजम्बू Fragrant Jambu; Tamil Rājanāval310
महाश्वेता Black sort of Clitoria; Tamil Karum viṣ ...300
अनिक्षुः Species of sugarcane; Sccharum spontineu ...300
महाकोशातकी Kind of large Gosha; Tamil Perum tummaṭṭ ...300
विदारी Liquorice; Tamil Ir̤al̤i300
तण्डुलीयकः Small kind of Amaranth; Amaranthus polyg ...300
छत्त्रा Mushroom; Tamil Koḍaippul300
निर्यासः Gum; resin300
कोटरः Hollow of a tree300
विटपः वृक्षविस्तारःExpansion; Breadth of a tree300
तृणम् शादसर्वम्Common name of all kinds of grass300
मञ्जरिः Compound pedicle300
त्रिकण्टकः Euphorbia; Tamil Śadur kal̤l̤i300
तुम्बी तुम्बीLong gourd’ Cucurbita lagenaris; Tamil Ś ...300
विदलः दारु पाटितःSplit; rend asunder300
सौवासः सुगन्धिकतुलसीGood smelling species of Tulasi310
मातुलुङ्गी Kind of acid citron; Tamil Pul̤imādul̤ai300
सारपर्णी Sālparni; Hedysarum gangeticum; Tamil Mē ...300
कर्कारुः Pumpkin; gourd; Cucurbita pepo; Tamil Ka ...300
प्रियालुः Piyā; Chironjia sapida; Tamil Mur̤al̤añ ...300
वटः वटवृक्षःBanyan tree; Tamil Āl310
परुः Knot or joint (in a reed etc)300
चिक्कणम् Wetted nut of the Areca Faufel; Tamil Ūr ...300
आरामः कृत्रिमं वनम्Artificial grove300
खदरी Sensitive plant; Mimosa pudica; Tamil Va ...300
क्षीरविदारी श्वेतविदारी/शुक्लभूकूश्माण्डःWhite liquorice; Tamil Vel̤ir̤al̤i300
महाजम्बू Great jambu; Tamil Peru nāval310
पर्पटः Name of a medicinal plant; Tamil Parpāḍa ...300
लिकुचः Barahal; Artocarpus lakucha; Tamil Cir̤u ...300
लताङ्कुरः Marshy date-palm; Phoenix (or Elatepalud ...300
तृड्घ्नी Medicinal plant; Tamil Kurunā pāle300
अप्रकाण्डः स्कन्धरहितवृक्षःShrub310
शष्पम् Young grass300
शलाटुः फलमामम्/अपक्वफलम्Unripe310
वान: शुष्कतरंफलम्/शुष्कफलम्Dry310
पराशकः Kind of fragrant grass; Tamil Veḻalbhēd ...300
नागवल्ली Betel; Piper-betal; Tamil Vettilai300
गोलोमी श्वेतदूर्वाWhite bent grass; Acorus calamus; Tamil ...300
उलपः Spreading creeper310
कदरः श्वेतखदिरःWhite mimosa; Tamil Veṇ Karuṅgāli300
मालती Jasmine with large flowers; Jasminium gr ...300
यूथिका Jasmine; Jasminium auriculatum; Tamil Mu ...300
घुणाभीष्टा श्यामगोलोमीBlack Orris root; Acorus calamus; Tamil ...300
शमी शमीवृक्षःMimosa albida; Acacia suma300
कचूः Exculent root; Arum colocasia. Tamil Cēm ...300
सस्यसंवरः Shorea Robusta; Tamil Marāmaram200
सुताह्वा Sort of portherb; Tamil Kottu val̤ai200
कैवर्तीमुस्तकः Cyperus rotundus; Tamil Campu200
शाखा Branch of a tree200
विटाटिका दीर्घपत्रीKind of small Hog weed; Tamil Ciṟu cdra ...200
एकपटलमाली Sort of jasmine; Tamil Oraḍukku mallikai200
हस्तिपूरणी विटाटिका - अस्या जात्यन्तरे स्वल्पेKind of very small Hogweed; Tamil Cir̤uc ...200
महाटवी अरण्यानीLarge forest200
कलिका अविकसितपुष्पम्Unblown flower200
चाणक्यमूलकम् Kind of potherb growing in a desert; Tam ...200
निम्नकः Kind of large orange; Tamil Kaḍārai nārt ...200
रुद्राक्षः Elaeocarpus ganitrus200
मध्वालुकः Sweet potato; Tamil Vaḻḻi200
वार्ताकी Egg-plant; Brinjal; Solanum melongena; T ...207
मकरन्दः पुष्परसःHoney210
हस्तिघोषः Big cucumber; Tamil Ānai tummaṭṭi200
महालोध्रः श्वेतलोध्रःWhite Lodh; Symplocos racemosa; Tamil Ve ...210
चक्रोष्ट्री Kind of sweet potato; Tamil Kāy val̤l̤i200
जालम्2 Germ200
किनाटकम् Tendon of a tree200
माधवी माधवीलताJasmine Gaertnera racemosa or Banisteria ...200
सरलः Saral; Pinus longifolia; Tamil Candanabh ...200
पर्पणः Pavetta indica; Tamil Pāvaṭṭai200
बन्धनम् Footstalk of a leaf200
सर्जः Vatica robusta; Tamil Narumāmaram200
अञ्जलिकारिका Sensitive plant; Mimosa pudica; Tamil ca ...200
वासन्ती पीतयूथिकाJasmine with yellow flowers; Tamil Paśum ...200
शाला प्रधानशाखाPrincipal branch of a tree200
तुलसी Ocymum sacrum; Tamil Tul̤aśi205
भूस्तृणम् Andropogon schoenanthus; Tamil Mattakāy ...200
कृती Kind of Butea frondosa; Tamil Koḍi muruk ...210
गिरिकोलि बदरीभेदः/कोलिभेदःMountain Jujube; Tamil Malai Ilandai210
कर्परालः Mountain-species of the Careya arborea;T ...200
आदाली Small cucumber; Tamil cirutummaṭṭi200
अग्निकः रक्तवर्णनालिकेरःKind of coco-palm with red nut; Tamil Ce ...200
आक्रीडः राज्ञ: उद्यानम्Garden (of a king)200
शिरः वृषशिरःTop of a tree200
मधूलकः Mountain species of the Bassia latifolia ...200
समुन्नतिः उच्छ्रायःHeight200
किम्पाकः Cucumis coocynthis with poisonous fruit; ...200
त्रिपुरः धत्तूरभेदःKind of thorn apple and Datura; Tamil Mu ...200
महासहा Globe amaranth; Gomphrena globosa; Tamil ...200
तुम्बुका वृन्ततुम्बीKind of round gourd; Cucurbita; Tamil Va ...200
भूपूगः Kind of Areca creeper growing on the gro ...200
षड्ग्रन्था श्वेतगोलोमीWhite Orris root; Acorus calamus; Tamil ...200
फेनिलः अरिष्टः-रीढा वृक्षःSoap berry tree; Tamil Pūvatti210
भारद्वाजी Wild cotton; Hibiscus vitifolium; Tamil ...210
नमस्कारी Sensitive plant; Mimosa pudica; Tamil Va ...200
पिण्डारकः Name of a tree; Tamil Vaḍukamaram200
मारिषः Amaranth; Amaranthus polygamus et A poly ...200
वराहकन्दः Esculent root; Tamil Kaval̤am200
देवमाली Species of Jasmine; Tamil Aḍukku mallika ...200
वीरणम् Fragrant grass; Andropogon muricatum; Ta ...200
लतापूगम् Creeper Areca; Tamil Koḍi Kamuku200
गालवः Black Lōdhra; Lymplocus; Tamil Kāralotti210
कूटशाल्मलिः कूटशाल्मलिShoray; silk-cotton tree; Tamil Mul̤ ila ...200
तापिञ्छः तमालभेदःKind of Tamāl or Xanthocymus pictorius T ...200
सृगालकोलिः Kind of small jujube; Tamil Narindval210
घण्टारवा Crotalaria pulcherrima; Tamil Kilukilupp ...200
खपुरः क्रमुकवृक्षवल्कम्ःBark of the Areca Faufel; Tamil Kamuku p ...200
लताकुशः Sacrificial grass creeper; Tamil Koḍi ku ...200
चिद्भिटः Kind of cucumber; Tāmil Kummaṭṭi200
बालपत्रः Khayar; Mimosa catechu; Tamil Karuṅgāli200
पल्लवाङ्कुरः Young shoot; new leaf200
इषीका Kind of grass; Tamil īrku200
खदिरः Khayar; Mimosa catechu; Tamil Karuṅkāli200
पुत्रजीवः Putrajīva roxburghii200
गोधामाली Kind of small jasmine; Tamil Ciru mallik ...200
काकमाची Solanum nigrum; Tamil Maṇa takkāl̤i200
वानस्पत्यः पुष्पफली; पुष्पाज्जातफलयुक्तवृक्षःTree whose fruit is produced from blosso ...210
प्रघाणः Large branch; bough200
कन्दलः मध्वालुकभेदम्Kind of sweet potato; Tamil Val̤l̤ibhēda ...200
पुञ्जीलः Stalk of grass; Tamil Pullinākkai; or cl ...200
बुध्नः वृक्षमूलम्Root200
चर्मपर्णी Name of a plant; Tamil Śeruppaḍai200
एरका Kind of coarse grass; Tamil Pē pul200
स्थाणुः Stake; post200
श्रूषा Cassia esculenta; C sophora (?) Tamil Ki ...200
जलकोलिः Water Jujube; Tamil Nīr ilandai210
तलपोटः Verbena nodiflora; Tamil Poḍutalai200
खुड्डकः हृस्वनालिकेरःSpecies of a small coconut palm; Tamil K ...200
प्रस्तारः तृणाटवीForest abounding in grass200
गोजिह्वा Goji; Elehphantophus scaber; Tamil Peṇḍa ...200
झिण्टी Barleria cristata; Tamil Kuriñjōri or P ...200
भुजः Kind of very red Oleander; Tamil Cev Ala ...200
सारः Pith200
कुरवकः2 Crimson globe; Amaranth gomphrena; Tamil ...200
मार्कवः भृङ्गराजःBringariva; Eclipta prostrata; Tamil Kai ...200
अश्वकन्दः Physalis flexuosa; Tamil Amukkarān200
कुक्कुटाक्षः अल्पतुम्बीSmall gourd; Cucurbita; Tamil Cirucurai200
नरकोलिः Small Jujube; Tamil Ilandaibhēdam210
अजशृङ्गी Odina wodier; Tamil Āḍu tīṇḍā pāle200
लज्जालुः Different species of the sensitive plant ...200
पीताम्लानः Yellow Globe amaranth; Gomphiena; Tamil ...200
लम्पा कृष्णकदलीBlack banana; Tamil Karu vāḻai110
पुष्पवाटी Pleasure garden of a minister and others100
तिक्तः Cucumber with a bitter taste; Trichosant ...100
कलशोदकः Kind of Globe Amaranth; Gomphrina; Tamil ...100
करमर्दिका शुषेणो विप्रकोऽयल्पफलेऽस्मिन्Small species of Karonda; Carissa carand ...100
रम्भा गौरपर्णिकाWhite-leaved Banana; Tamil Vel̤ilai vāḻ ...110
बल्बजाः Species of fragrant grass; Eleusine indi ...100
वरार्गलः Kind of Rudrākṣa with two knobs100
पूरकः Kind of citron; Tamil Mādul̤aibhēdam100
जोडम् पकम् क्रमुकम्Cooked nut of the Areca Faufel; Tamil Pu ...100
भारती Ocymum sacrum; Tamil Tiruttul̤āy100
विषमः निशुक्षौ वेणौKind of holeless bamboo; Tamil Tiṇi mūṅg ...100
तृणद्रुमः Palm tree; general name of its 8 species ...100
निष्कुटः Pleasure grove near a house100
व्रीहयः Different sorts of rice100
नैयग्रोधः न्यग्रोधस्य_फलम्Fruit of the Banyan tree (Vaṭa)100
राजकर्कटि Small kind of Momordica; Tamil Cir̤u kak ...100
क्षुपः हृस्वशाखािशिफः; सूक्ष्मशाखामूलयुतवृक्षःSmall tree110
गुहाख्यः Kind of Rudrākṣa with six knobs; Tamil ...100
राजपटोलः Cucumber with a bad taste; Trichosanthes ...100
माहेन्द्री बृहत्फला कदलीBig banana; Tamil Mondan vāḻai110
सालः Shorea robusta; Tamil Āccā100
मूलम्2 Root/ square root (arithmetic)130
माढिः पत्रमध्यशिराTendon in the middle of a leaf110
कीचकाः Bamboo; Bambusa; so called from the whis ...100
कालाची नूतनं वेष्टितं दलम्New-folded leaf of the esculent root Alu ...100
हराह्वयः Kind of Rudrākṣa with five knobs100
ब्रह्मसंज्ञः Kind of Rudrākṣa with four knobs100
मरालः श्वेतकरवीरकःWhite oleander; Nerium; Tamil Vel̤ alari100
वरम् शेलुवृक्षःBdellium; Tamil Koḍi kīrai; Resin of Gug ...100
सुरपर्णिका पुन्नागभेदःSpecies of Rottleria tinctoria; Tamil Śu ...100
पाथोवका क्षुद्रफलाः यस्याःKind of Areca with small fruit100
झाटः Kind of Globe amaranth; Tamil Vāda Kurin ...100
पिचुलः झावुक:Tamarix indica ( T dioeca); Tamil Kañjo ...100
वाटी Fruit garden100
शिफा जटाFibrous root100
फरुण्डः पलाण्डोः दशजातयःOne of the 10 kinds of onions120
पर्कटम् क्रमुकुफलम्Nut of the Areca faufel; Tamil Pākku100
लोध्रः Lodh; Symplocus of which there are three ...110
पलाण्डुकः मुकुले कुकुण्डःKind of closed mushroom; Tamil Nāy koḍai ...100
कर्कोटकी Cucumber; Ghosha with yellow flowers; Ta ...100
इक्षुभेदः Common name of the Sugarcane; Tamil Kāṭṭ ...100
प्रकाण्डकम् Trunk (of a tree)100
वंशः2 Kind of sugarcane resembling bamboo; Tam ...100
पारिभद्रः Coral tree; Erythrina indica; Tamil Paḻ ...100
परारिका पलाण्डोः दशजातयःOne of the ten kinds of onion120
सेव्या Parasite plant; kind of Epidendrum with ...100
श्वेतसुरसा2 श्वेतशेफलिकाWhite Nebari; Jasminum; white Nyctanthea ...100
पिच्छनद्धः पलाण्डोः दशजातयःOne of the ten kinds of onions120
सहकारकः श्रेष्ठः आम्रःBest mango tree; Tamil Tēmā100
लताकोलि बदरीभेदः/कोलिभेदःJujube creeper; Tamil Ilandaibhēdam110
कटिल्लका रक्तशोफघ्नीSort of red hogweed; Tamil Cem cāraḍai100
जातिः Flower of a fine jasmine100
पारिजातकः One of the five divine trees100
अवरोहः शाखाजा वटादिषुDownwards bending branch of a tree100
प्रमदावनम् Pleasure ground for the king and his wiv ...100
रोचनः Thorny silk-cotton tree; Tamil Mul̤l̤ila ...100
आम्रम् आम्रादिफलपुष्पयोःFlower of the fruit of the mango100
कान्तारः Kind of wild sugarcane; Tamil Kāṭṭu karu ...100
पुण्ड्रः Kind of sugarcane; Tamil Nāmakkarumbu100
गैरेयकम् शैलजातः पूगःMountain Areca; Tamil Malaikamuku100
वनस्पतिः फली; विनापुष्पं_फलितवृक्षःTree which has fruit without blossoms110
माभीदः Species of Rudrākṣa with one knob100
अत्यम्ला Kind of sour citron; Tamil Puḷi Mādaḻai100
ऐङ्गुदम् इङ्गुद्याः_फलम्Fruit of the Iṅgudi or soap-nut tree100
खलुकी बदरीभेदः/कोलिभेदःJujube creeper; Tamil Koḍi Ilandai110
वैणवः1 वेणोः_फलम्Corn of the Bamboo100
वलाहकः कृष्णपिण्डीकःBlack species of the Piṇḍāraka tree;100
त्वक्सारः General name of the eight Palm species; ...100
शैग्रवम् Fruit of the drumstick (Muruṅgai)100
ओषधिः फलपाकान्ता; फलपाकान्तसस्याःAnnual plant110
बार्हतम् बृहत्याः_फलम्Fruit of the thorny Brinjal100
खर्जूरिका अल्पकखर्जूरःWild date tree; Elate sylvestris; Tamil ...110
कालिङ्गः Very small gourd; Cucurbita; Tamil Ciruk ...100
हरीतकी हरीतक्याः_फलम्Flower or fruit of the Harītakī tree100
लगुडवंशिका क्षुद्र वेणुSmall kind of bamboo; Tamil Cir̤u muṅgal100
मन्दारः Coral tree; Erythrina indica; Tamil Muru ...100
वृश्चिकः श्वेशोफघ्नीWhite sort of Hogweed; Tamil Vel̤ cāraḍa ...100
श्वेतसुरसा1 Ocymum basilicum or O thrysiflorum; Tami ...100
वंशः1 यः अङ्कुरात् उथितःShoot rising from the joint of a plant100
चञ्चटकः जलजमारिषःWater Amaranth; Tamil Nīr Kīrai100
परिक्रोणा नालिकेरवृक्षवल्कःBark of the coconut palm; Tamil Pannāḍai100
रामपूगः क्रमुकुभेदम्Kind of Areca palm; Areca triandria; Tam ...100
आश्वत्थम् अश्वत्थस्य_फलम्Fruit of the Aśvattha (holy fig tree0100
महौषधः पलाण्डोः दशजातयःOne of the 10 kinds of onion120
खरम् शुष्कक्रमुकःDried nut of the Areca Faufel; Tamil Ula ...100
यवनेष्टः पलाण्डोः दशजातयःOne of the ten kinds of onion120
प्लाक्षम् प्लक्षस्य_फलम्Fruit of the fig tree100
दीर्घवृन्तः चिक्कणभेदम्Kind of Areca palm; Areca triandria; Tam ...100
कुरवकः3 अरुणझिण्टीCrimson Globe amaranth; Gomphrena; Tamil ...100
मधुस्रवा शुक्लाकाकचिञ्चाRatti; Abrus precatoria; Tamil Veṇ Kunr̤ ...100
दीर्घपत्रम् पलाण्डोः दशजातयःOne of the 10 kinds of onions120

भूमिकाण्डः - शैलाध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
सुवर्णम् Gold3000
पिच्छटम् Tin2300
पर्वतः पर्वतःMountain1902
अयः Iron1600
कुनटी मनश्शिलाRed arsenic1600
सीस: Lead1200
ताम्रम् Copper1200
सौराष्ट्री Kind of fragrant earth like bōla; red al ...1200
कांस्यम् Kind of brass or bell-metal1100
हरितालम् Yellow orpiment; sulphuret of arsenic1000
रजतम् Silver1000
पञ्चलोहम् Black brass consisting of copper; tin; l ...900
राजरीतिः Gold shining brass or bell-metal900
स्फटिकः Crystal800
गन्धरसः गन्धरसःMyrrh700
रीति Brass700
पाषाणः पाषाणःStone; rock600
सौगन्धिकः सौगन्धिकःSulphur600
पाकशुक्ला शुक्लधातुःChalk500
कैलास: कैलासपर्वतःName of a mountain500
अयोमलम् Rust of iron500
निकुञ्जः वृक्षवृतान्तर/लताच्छादितगर्भस्थानम्Arbour; place covered with (small) trees ...500
शिलाजतुम् Bitumen; red chalk500
स्नुः पर्वतसमभूभागः/नितम्बोऽद्रेःTable land; plateau500
वेङ्कटः वेङ्कटपर्वतःName of a mountain500
सुलोहम् Kind of good iron500
मरकतम् मरतकमणिःEmerald510
रीतिपुष्पम् Calx of brass400
पद्मरागः पद्मरागमणिःRuby410
दारदः Quicksilver; vermilion400
तुत्थम् Blue vitriol; collyrium400
तुत्थाञ्जनम् Blue vitriol (ointment)400
कुलत्थिका Blue stone used as Collyrium400
रसविद्धम् Artificial gold400
स्रोतोञ्जनम् Antimony400
गुहा गिरिबिलम्Cave400
वैकृन्तः Mercury400
लोकालोकः लोकालोकपर्वतःEpithet of the mountain Cakravāla400
चित्रकूटः चित्रकूटपर्वतःName of a mountain400
रसाञ्जनम् Blue vitriol; collyrium400
शिखरम् शिखरम्Peak of a mountain410
रत्नम् Gem4011
झरः निर्गतजलप्रवाहःCascade300
अभ्रकम् Talk; mica300
अलङ्कारसुवर्णम् Gold used for ornaments300
वज्रः2 Diamond320
मलयः मलयपर्वतःName of a mountain300
प्रपातः पर्वतात्पतनस्थानम्Cliff; Precipice300
खनिः खनि/रत्नाद्युत्पत्तिस्थानम्Mine300
विद्रुमः प्रवालमणिःCoral310
नैपाली Red arsenic from Nepal300
पित्तलम् Bell-metal300
हिमवत् हिमवत्पर्वतःName of a mountain200
अस्तः अस्तपर्वतःName of a mountain200
पर्यन्तपर्वतः Hill at the foot of a mountain200
घनगोलकः रुप्यहेम्नीसंश्र्लेष्टम्Gold mixed with silver200
पारतः Quicksilver; mercury200
मैनाकः मैनाकपर्वतःName of a mountain200
अयस्कान्तः Magnet200
माल्यवान् माल्यवान्पर्वतःName of a mountain200
इन्द्रनीलम् Sapphire210
लवणाकरः लवणाकरःSalt mine200
उदयः उदयपर्वतःName of a mountain200
कटक: Ridge of a mountain200
हिङ्गुलः Preparation of mercury with sulphur and ...200
पारियात्रकः पारियात्रकपर्वतःName of a mountain200
विन्ध्यः विन्ध्यापर्वतःName of a mountain200
वैडूर्यम् Lapis lazuli210
माक्षिकम् Pyrites200
पौष्यकम् रत्नभेदम्Topaz110
पीतधातुः पीतधातुYellow mineral100
माणिक्यम् रत्नभेदम्Precious stone (ruby?)110
गण्डशैलः पाषाणाः स्थूलाः प्रगलिता गिरेःRock fallen from a mountain100
कुरुविन्दः Kind of ruby110
उपत्यका अधोभूमिगिरेरुर्वमधित्यका/ पर्वतनिकटभूमिः/अद्रेरधस्थोर्ध्वासन्नभूमिःLand at the food of a mountain100
गैरिकम् पीतधातुYellow chalk100
भ्रामकाद्रिः Kind of magnet100
कुल्माषः Kind of ruby110
लोहम् तैजसं सर्वंMetal100
प्रस्रवणम् जलस्रवणस्थानम्Spring; Fountain100
रसकः Kind of strong iron100
वैष्णवम् कर्णिकाराभं वेणूतटजकाञ्चनम्Gold from the Vēṇu river like the flower ...100
विमलः रत्नभेदम्Kind of precious stone100
कुशीः Wrought iron; bar of cross100
स्वर्णशुक्तिका सुवर्णद्वीपजा;अभ्रसान्निभाGold from Suvarṇadvīpa like अभ्रक (talc)100
मौक्तिकम् रत्नभेदम्Pearl110
शङ्खः2 रत्नभेदम्Conch; Kind of gem100
उत्सः जलस्रवणस्थानम्Spring; Fountain100
चुम्बकः Kind of magnet; loadstone100
नितम्बः Ridge or side of a mountain100
पुलकः रत्नभेदम्Kind of precious stone100
रिरी (Pale) brass100

स्वर्गकाण्डः - आदिदेवाध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
शिवः आदिदेवेषु एकः - शिवःŚiva79234
पार्वती शिवस्य पत्नीWife of Śiva6720
विष्णुः आदिदेवेषु एकः - विष्णुःViṣṇu; One of the primeval triad53235
ब्रह्मा आदिदेवेषु एकः - ब्रह्माBrahma; One of the primeval triad2932
देवः यः सर्वैः स्तूयते; पूज्यतेDeity27230
कार्तिकेयः शिवपुत्रः - स्कन्दःEpithet of Subrahmaṇya2733
मन्मथः कामदेवःGod of love2531
बलभद्रः विष्णोः बलरामावतारःEpithet of Balarāma2042
बुद्धः विष्णोः बुद्धावतारःBuddha2021
दाशरथिः विष्णोः रामावतारःIncarnation of Viṣṇu as Rāma; Son of D ...1530
स्वर्गः देवानाम् आवासस्थानम्Heaven1423
गरुडः विनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनःVehicle of Viṣṇu1240
कृष्णः विष्णोः कृष्णावतारःAvatara of Visnu; as son of Vasudeva1041
लक्ष्मीः विष्णोः पत्नीWife of Viṣṇu1020
विघ्नेशः शिवपुत्रः यः गणानाम् ईशःŚiva's elder son1030
वामनः विष्णोः वामनावतारःDwarf; Incarnation of Viṣhṇu1030
सरस्वती वाचः अधिदेवताEpithet of Saraswati831
व्यासः विष्णोः व्यासावतारःVyāsa - son of Parasara; Incarnation of ...620
जिनः विष्णोः जिनावतारःEpithet of Arhat620
शाक्यसिंहः बुद्धस्य शाक्यसिंहावतारःIncarnation of Buddha620
भृङ्गी भृङ्गिः नाम शिवानुचरःŚiva's worshipper520
पिनाकः शिवस्य धनुःŚiva's bow530
अनिरुद्धः कामदेवस्य पुत्रःSon of Manmatha320
वसुदेवः कृष्णस्य जनकःFather of Kṛṣṇa311
कपिलः विष्णोः कपिलावतारःKapila; Incarnation of Viṣṇu320
बाणः बाणो नाम शिवानुचरःBāṇāsura; Śiva's worshipper320
वीरभद्रः वीरभद्रः नाम शिवानुचरःŚiva's servant220
नरनारायणः विष्णोः नरनारायणावतारःAvatara of Viṣṇu230
भेलुकः भेलुकः नाम शिवानुचरःŚiva's servant220
प्रमथः शिवानुचरःŚiva's attendant220
जामदग्न्यः विष्णोः परशुरामावतारःEpithet of Parasurāma230
हयशिरः विष्णोः हयग्रीवावतारःEpithet of Hayagriva; Incarnation of Viṣ ...220
नन्दी नन्दी नाम शिवानुचरःŚiva's vehicle; bull220
सुखङ्घुणः शिवस्य खट्वाङ्गःŚiva's skull-club130
संवर्तकम् बलभद्रस्य हलम्Name of the plough of Balarāma120
दत्तात्रेयः विष्णोः दत्तात्रेयावतारःSage - Son of Atri; Incarnation of Viṣṇu120
माया विष्णुशक्तिःOne of the nine viṣhṇus͘haktis140
ऐश्वर्यम् दशशिवाव्ययानिQuality of Śiva; Supremacy130
सुदर्शनम् विष्णोः चक्रम्Viṣhṇu's discus120
वामा शिवशक्तयःOne of the nine Śivaśaktis130
माहेश्वरी सप्तमातृषु एकाOne of the seven mothers120
ज्येष्ठा1 शिवशक्तयःOne of the nine Śivaśaktis130
स्रष्ट्रत्वम् दशशिवाव्ययानिQuality of Śiva; Creatorship130
काली शिवशक्तयःOne of the nine Śivaśaktis130
क्षमा दशशिवाव्ययानिQuality of Śiva; Patience130
आत्मसम्बन्धः दशशिवाव्ययानिQuality of Śiva; Universal pervasion130
नन्दकः विष्णोः खड्गःViṣhṇu's sword120
शिवा शिवशक्तयःOne of the nine Śivaśaktis130
कौमारी सप्तमातृषु एकाOne of the seven mothers120
ब्राह्मी सप्तमातृषु एकाOne of the seven mothers120
गणपतिप्रियः गणपतिप्रियः नाम शिवानुचरःŚiva's buffoon120
कौस्तुभः विष्णोः मणिःJewel on the breast of Viṣhṇu130
वैराग्यम् दशशिवाव्ययानिQuality of Śiva; Freedom from passion130
कल्किः विष्णोः कल्क्यवतारःSon of Viṣṇuyaśas; Future incarnation of ...120
जीवनी विष्णुशक्तिःOne of the nine viṣhṇus͘haktis140
सूक्ष्मा विष्णुशक्तिःOne of the nine viṣhṇus͘haktis140
श्रीवत्सः विष्णोः लाञ्छनम्Curl of hair on Viṣhṇu's breast130
अधिष्ठातृत्वम् दशशिवाव्ययानिQuality of Śiva; Superintendence130
शेषः विष्णोः आदिशेषावतारःEpithet of Adisesha; serpent incarnation ...120
सौनन्दम् बलभद्रस्य मुसलम्Name of the mace of Balarāma120
नारसिंही सप्तमातृषु एकाOne of the seven mothers120
ऐन्द्री सप्तमातृषु एकाOne of the seven mothers120
कर्मदेवः कर्मभिः देवाःDeity through actions130
विशाखः विशाखः इति कार्तिकेयपृष्ठजःAttendant of Subrahmaṇya120
ज्ञानम् दशशिवाव्ययानिQuality of Śiva130
रौद्री शिवशक्तयःOne of the nine Śivaśaktis130
भूतदमनी शिवशक्तयःOne of the nine Śivaśaktis130
पुष्टिः विष्णुशक्तिःOne of the nine viṣhṇus͘haktis140
कौमोदकी विष्णोः गदाViṣhṇu's club120
दारुकः विष्णोः सारथिःCharioteer of Kṛṣṇa120
वैष्णवीः1 सप्तमातृषु एकाOne of the seven mothers120
नैगमेयः नैगमेयः इति कार्तिकेयपृष्ठजःAttendant of Subrahmaṇya120
धृतिः दशशिवाव्ययानिQuality of Śiva130
निरञ्जना विष्णुशक्तिःOne of the nine viṣhṇus͘haktis140
सत्यम् दशशिवाव्ययानिQuality of Śiva; Truthfulness130
तपः दशशिवाव्ययानिQuality of Śiva130
आदिदेवः ब्रह्मविष्णुमहेश्वराःPrimeval triad of Brahma; Visnu and Mahe ...131
शार्ङ्गम् विष्णोः चापःViṣhṇu's bow120
नृसिंहः हिरण्यकशिपुद्विषःMan-lion incarnation of Viṣhṇu130
मोहनी विष्णुशक्तिःOne of the nine viṣhṇus͘haktis140
चित्तोन्मादकरी शिवशक्तयःOne of the nine Śivaśaktis130
कलेवरा शिवशक्तयःOne of the nine Śivaśaktis130
आजानजः स्वतोदेवाःDeity by birth130
शाखः शाखः इति कार्तिकेयपृष्ठजःAttendant of Subrahmaṇya120
कूश्माण्डकः कूश्माण्डकः नाम शिवानुचरःŚiva's buffoon120
पाञ्चजन्यः विष्णोः शङ्खःViṣhṇu's conch120
सुखा शिवशक्तयःOne of the nine Śivaśaktis130
वैष्णवीः विष्णुशक्तिःOne of the nine viṣhṇus͘haktis140
कपर्दः शिवस्य जटाबन्धःBraided hair of Śiva120
आचारा विष्णुशक्तिःOne of the nine viṣhṇus͘haktis140
केलिकिलः केलिकिलः नाम शिवानुचरःŚiva's buffoon120
लक्ष्मीः1 विष्णुशक्तिःOne of the nine viṣhṇus͘haktis140
वाराही सप्तमातृषु एकाOne of the seven mothers120

स्वर्गकाण्डः - यक्षाद्यध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
आश्विनौ अश्विन्याः पुत्रौ स्वर्वैद्यौDual; epithet of the two Aśvins1130
मेरुः मेरुपर्वतःName of a mountain1020
असुरः देवशत्रवःDemon810
देवतरुः देववृक्षःCommon name of the five divine trees740
अप्सरः उर्वशी-मेनकाद्याः स्वर्वेश्याःDivine courtezan540
मन्दाकिनी देवगङ्गाHeavenly Gaṅgā520
पिशाचः राक्षसेभ्यः अपकृष्टाः अशुचिमरुदेशनिवासिनःName of a lower deity (demon)520
गुह्यकः कुबेरानुचरः निधिरक्षकः माणिभद्रादियक्षभेदःName of a lower deity420
गन्धर्वः स्वर्गगायकःName of a lower deity420
विद्याधरः देवयोनिभेदःName of a lower deity420
किन्नरः अश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरुप्रभृतिःName of a lower deity430
भूतः अधोमुखोर्ध्वमुखादिः पिशाचभेदः - रुद्रानुचरःName of a lower deity420
विश्वकर्मा देवशिल्पिःEpithet of Tvaṣṭṛ330
नारदः देवर्षिःDevine sage; dēvarṣi220
यक्षः देवयोनिभेदःName of a lower deity220
देवसभा देवनां सभाCouncil of the gods (of Indra)240
सनत्कुमारः ब्रह्मणः पुत्रःSon of Brahma220
मरुद्गणाः मरुद्गणाः इति गणदेवताःName common to Idṛś and the other six c ...241
देवयोनिः विद्याधरादयःCommon name of the Apsaras; Yakṣa; Rakaṣ ...1112
उच्चैःश्रवः इन्द्राश्वःDivine horse (of Indra)130
भास्वराः भास्वराः इति गणदेवताःName of a class of lower deities140
भ्राट् एकादशोदितेषु गन्धर्वगणेषु एकःName of one of the eleven classes of Gan ...130
सिद्धः सनकादयः देवयोनयःName of a lower deity as a Sanaka120
विश्वाः विश्वदेवाःName of the Viśvadēvas140
वसवः अष्टवसवःName of the eight Vasus140
तुषिताः षट्त्रिंशत् देवतानां गणःName of a class of lower deities140
ईदृक् सप्तमरुद्गणेषु एकः गणःOne of the seven Marudgaṇas130
रुद्राः1 एकादशरुद्राःName of the eleven Rudras140
देवतागणः रुद्राद्याः गणदेवताःName applying to the Rudras; Vasus and o ...1116
स्वानः एकादशोदितेषु गन्धर्वगणेषु एकःOne of eleven classes of Gandharva130
साध्याः साध्यदेवताःName of the Sādhya deities140
गन्धर्वगणः गन्धर्वगणः इति गणदेवताःName of eleven classes of Gandharvas122
आदित्याः द्वादशादित्याःName of the twelve Ādityas140
मयः असुरशिल्पिःName of the architect of the Asuras130

स्वर्गकाण्डः - लोकपालाध्यायः

Head Word Sanskrit Meaning English Meaning Pratipadika count Outgoing
Relations Count
Incoming
Relations Count
इन्द्रः देवराजःName of a god62226
अग्निः अग्निः; स्वनामप्रसिद्धः तेजोभेदःFire; Agni58230
वायुः स्पर्शगुणकः पञ्चभूतभेदः; उत्तरपश्चिमविदिशाधिपतिः2_सन्दर्भसूचि_reference42216
कुबेरः धनदः यक्षराजःKubéra; god of wealth30218
यमः यमदेवःGod of death2225
राक्षसः निकषात्मजः जातिभेदःDemon1820
वरुणः जलेशःGod of water; Varuṇa1521
वज्रः1 इन्द्रस्य वज्रायुधम्Indra's thunderbolt1020
कष्टम् भयावहःPain; one who has pain920
ऐरावतः1 समुद्रजातः इन्द्रगजःIndra's elephant840
रावणः लङ्काधिपतिः विश्वश्रवसः पुत्रःKing of the Rakṣasas817
वेगः वेगःSpeed730
जिह्वा अग्निज्वालाFlame629
परेतः गतप्राणःSpirit of a departed (dead) person610
अङ्गारः दग्धकाष्ठखण्डम्Live coal610
शची इन्द्रपत्नीEpithet of Indrani520
स्फुलिङ्गः अग्निकणःFire spark520
दुःखम् पीडाPain; one who has pain512
आहवनीयः पूर्वाग्निःSacrificial fire towards the east520
निधिः सामान्यनिधिःTreasure529
मृदुवातः कोमलवातःMild wind520
नरकः पापभोगस्थानम्Hell412
हारितः मध्यमवातःMiddling wind neither too mild nor too s ...420
प्रकाशः आतपःLight420
महाज्वाला अग्नेः महाज्वालाLarge flame420
नारकः नरकस्थप्राणीInhabitant of hell420
उल्का अग्नेः निर्गतज्वालाFirebrand430
दक्षिणानलः दक्षिणाग्निःSacrificial fire towards the south320
जयन्तः इन्द्रस्य पुत्रःSon of Indra320
अलक्ष्मीः दारिद्र्यम्Evil fortune; poverty310
सहरक्षः वनवह्निःForest fire320
बाडवः समुद्रस्थितः घोटकीमुखः कालानलःSub-marine fire320
भस्म दग्धगोम्यादि-विकारःAshes320
तार्णः तृणजन्यः वह्निःGrass fire320
धूमः सार्द्रेन्दनवह्निजातः मेघाञ्जनयोः जनकः पदार्थःSmoke321
गार्हपत्यः गार्हपत्याग्निःSacrificial fire towards the west220
अमरावती इन्द्रपुरःIndra's capital220
यातना तीव्रदुःखम्Acute pain220
क्रत्वग्निः क्रतोः अग्निःFire for great sacrifices; as Jyotiṣtōm ...224
कुक्ष्यग्निः उदराग्निःFire of the stomach220
प्रहस्तः रावणस्य मन्त्रिःRāvaṇa's minister220
विवाहाग्निः विवाहस्य अग्निःMarriage fire220
अग्न्युत्पातः आकाशादिषु अग्निविकारःMeteor220
पाकयज्ञिकः पाकयागाग्निःFire at a domestic sacrifice220
सन्तापः अग्निजातः तापःburn220
मेघवह्निः वज्राग्निःLightning230
गोगन्धनः पुरोवातःEastern wind220
प्रेतदाहाग्निः शवदाहकः अग्निभेदःCorpse burning fire220
रौरवः नरकभेदःParticular hell220
ब्रह्मौदनाग्निः ब्राह्मणान्नपाकाग्निःFire in which the Brahmandana is boiled ...220
सारणः शरद्वातःWind during the autumn220
स्कन्धाग्निः बृहत्काष्ठजातः वह्निःThick timber piece on fire220
इन्द्रजित् रावणस्य पुत्रःName of the son of Rāvaṇa220
त्रिशिरः रावणस्य सेवकःServant of Rāvaṇa220
अन्नादः व्रतान्ताग्निःFire at the end of a religious performan ...220
देवाग्निः देवानाम् अग्निःFire for the gods220
वस्वौकसारा कुबेरपुरीKubéra's capital230
वरुणप्रिया वरुणस्य पत्नीVaruṇa's wife220
स्वाहा अग्नेः प्रियाWife of Agni220
पुष्पकः कुबेरविमानम्Kubéra's aerial car230
वैश्वदेवाग्निः वैश्वदेवस्य अग्निःFire at the Vaiśvadéva offering220
यज्ञाग्निः यज्ञस्य अग्निःSacrificial fire224
गरवायुः निदाघे अल्पः वातःWind during spring tide220
करीषाग्निः शुष्कगोमयवह्निःFire from dried cowdung220
मुकुन्दः कुबेरस्य विशेषनिधिःOne of the nine treasures of Kubéra140
विष्फुलिङ्गिनी अग्नेः जिह्वाभेदःOne of the seven tongues or flames of Ag ...130
नीलः1 कुबेरस्य विशेषनिधिःOne of the nine treasures of Kubéra140
यविष्ठः सवनाहुतिःFire used at the three daily sacrifices120
स्वरिङ्गणः खरवातःStrong wind120
चैत्ररथम् कुबेरस्य उद्यानम्Kubéra's garden130
वैजयन्तः1 इन्द्रध्वजःIndra's ensign120
पुटानिलः शिशिरवातःWind during dewy season sisira120
चन्द्रहासः रावणस्य खड्गःRāvaṇa's sword120
वृषण्वसुः इन्द्रस्य धनादयःWealth of Indra130
काली1 अग्नेः जिह्वाभेदःOne of the seven tongues or flames of Ag ...130
महापद्मः कुबेरस्य विशेषनिधिःOne of the nine treasures of Kubéra140
नलकूबरः कुबेरस्य पुत्रःKubéra's son120
देवनन्दी इन्द्रस्य द्वारपालकःIndra's gatekeeper120
धूपः गन्धवासितः धूमःFragrant smoke120
झञ्झानिलः ग्रीष्मवातःHot wind120
अनीकवत् पदहोमःSacrificial fire on the footsteps of the ...120
चित्रगुप्तः यमस्य लेखकःYama's writer120
कच्छपः कुबेरस्य विशेषनिधिःOne of the nine treasures of Kubéra140
विश्वरुचिः अग्नेः जिह्वाभेदःOne of the seven tongues or flames of Ag ...130
जयन्ती इन्द्रस्य पुत्रीDaughter of Indra120
सव्यः मृतकाग्निःFire lighted at a person's death120
कुन्दः1 कुबेरस्य विशेषनिधिःOne of the nine treasures of Kubéra140
हिमानिलः उत्तरवातःNorthern wind120
धूमोर्णा यमस्य पत्नीWife of Yama120
मकरः कुबेरस्य विशेषनिधिःOne of the nine treasures of Kubéra140
धूमवर्णा अग्नेः जिह्वाभेदःOne of the seven tongues or flames of Ag ...130
पथिकृत् वर्त्महोमः (अश्वमेधाश्वपथहोमाग्निः)Sacrificial fire along the track of the ...120
कराली अग्नेः जिह्वाभेदःOne of the seven tongues or flames of Ag ...130
जारवायुः हेमन्तवातःWind during winter season hemantha120
पद्मः कुबेरस्य विशेषनिधिःOne of the nine treasures of Kubéra140
विचोलकः रावणस्य सन्नाहःRāvaṇa's arming for battle120
अमलपालिकः वसन्तवातःWind during spring tide120
मनोजवा अग्नेः जिह्वाभेदःOne of the seven tongues or flames of Ag ...130
पुराजः इन्द्रस्य पुरोहितःPriest of Indra120
वात्या मण्डली वातःWhirlwind120
नन्दिका इन्द्रस्य क्रीडाभूमिःIndra's playground120
पञ्जिका यमस्य पञ्जिकाYama's record book120
पवमानः पश्चिमाग्निःSacrificial fire towards the west120
वैजयन्तः इन्द्रस्य गृहम्Indra's palace120
शङ्खः1 कुबेरस्य विशेषनिधिःOne of the nine treasures of Kubéra140
आयुः पशुयागस्थः पाशुबन्धिकः अग्निःFire at an animal sacrifice120
सङ्क्रा सवृष्टिकः वायुःWind with rain130
अशोकवनिका रावणस्य उद्यानम्Rāvaṇa's garden120
अग्रसन्धानी यमस्य पञ्जिकाYama's record book120
सहरक्षः1 दैत्यानाम् अग्निःFire for the Asuras120
पवनः पयोदान्तःMonsoon wind120
मातलिः इन्द्रस्य सारथिःCharioteer of Indra120
अमरावली रावणस्य क्रीडाभूमिःRāvaṇa's playground120
नन्दिसरः इन्द्रस्य क्रीडासरःIndra's tank120
चर्चः कुबेरस्य विशेषनिधिःOne of the nine treasures of Kubéra140
मुर्मुरः तुषाग्निःBurning chaff120
नन्दनम् इन्द्रवनम्Indra's garden120
अहस्तानः आधानाग्निःSacrificial fire at the initial ceremoni ...121
अपसव्यः सूतकाग्निःSacrificial fire at the birth of a son120
कालीची यमस्य विचारभूमिःYama's court120
कव्यवाहनः पित्रन्नवाहकाग्निःFire for the Manes (Pitr̥s)120
सुरभिः यूपाधानाग्निःFire at the fixing of the sacrificial po ...120
वृषणश्वः इन्द्रस्य अश्वःIndra's horse130
लोहिता अग्नेः जिह्वाभेदःOne of the seven tongues or flames of Ag ...130
Response Time: 0.5659 s.