Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:लोकालोकः
Meaning (sk):लोकालोकपर्वतः
Meaning (en):Epithet of the mountain Cakravāla
Sloka:
3|2|3|1लोकालोकश्चक्रवालो लोकान्ताद्रिः पराचलः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
लोकालोक (2)पुंallलोकालोकः 3|2|3|1|1Epithet of the mountain Cakravālaलोकालोकपर्वतःभूमिकाण्डःशैलाध्यायः
चक्रवाल (3)पुंallचक्रवालः 3|2|3|1|2Name of a mountain dividing the visible ...लोकालोकपर्वतःभूमिकाण्डःशैलाध्यायः
लोकान्ताद्रिपुंallलोकान्ताद्रिः 3|2|3|1|3Epithet of the mountain Cakravālaलोकालोकपर्वतःभूमिकाण्डःशैलाध्यायः
पराचलपुंallपराचलः 3|2|3|1|4Epithet of the mountain Cakravālaलोकालोकपर्वतःभूमिकाण्डःशैलाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0335 s.