Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:चतुहस्तः
Meaning (sk):
Meaning (en):Measure of 4 hastas or 96 inches
Sloka:
3|1|57|2चतुर्हस्तो धनुर्दण्डो धनुर्धन्वन्तरं युगम्॥
3|1|58|1ऐश्वरं नालिका चाथ पञ्चहस्तोऽर्धहस्तकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
चतुहस्तपुंallचतुहस्तः 3|1|57|2|1Measure of 4 hastas or 96 inchesभूमिकाण्डःदेशाध्यायः
धनुर्दण्डपुंallधनुर्दण्डः 3|1|57|2|2Measure of 4 hastas or 96 inchesचतुहस्तःभूमिकाण्डःदेशाध्यायः
धन्वन्तरनपुंallधन्वन्तरम् 3|1|57|2|3Measure of 4 hastas or 96 inchesचतुहस्तःभूमिकाण्डःदेशाध्यायः
युग (2)पुंallयुगः 3|1|57|2|4Measure of 4 hastas or 96 inchesचतुहस्तःभूमिकाण्डःदेशाध्यायः
ऐश्वरनपुंallऐश्वरम् 3|1|58|1|1Measure of 4 hastas or 96 inchesचतुहस्तःभूमिकाण्डःदेशाध्यायः
नालिका (2)स्त्रीallनालिका 3|1|58|1|2Measure of 4 hastas or 96 inchesचतुहस्तःभूमिकाण्डःदेशाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0287 s.