Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वर्धकिहस्तः
Meaning (sk):
Meaning (en):Carpenter’s measure of 42 inches
Sloka:
3|1|56|1अथ वर्धकिहस्तः स्याद् द्वाचत्वारिंशदङ्गुलः।
3|1|56|2तस्मिन् विकिष्कुः क्रकचः कुष्कुःक्राकचिकोऽपि च॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वर्धकिहस्तपुंallवर्धकिहस्तः 3|1|56|1|1Carpenter’s measure of 42 inchesभूमिकाण्डःदेशाध्यायः
विकिष्कुपुंallविकिष्कुः 3|1|56|2|1Carpenter’s measure of 42 inchesभूमिकाण्डःदेशाध्यायः
क्रकच (2)पुंallक्रकचः 3|1|56|2|2Carpenter’s measure of 42 inchesभूमिकाण्डःदेशाध्यायः
किष्कु (4)पुंallकिष्कुः 3|1|56|2|3Carpenter’s measure of 42 inchesभूमिकाण्डःदेशाध्यायः
क्राकचिकपुंallक्राकचिकः 3|1|56|2|4Carpenter’s measure of 42 inchesभूमिकाण्डःदेशाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0300 s.