Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:दशाङ्गुलः
Meaning (sk):
Meaning (en):10 Inches long
Sloka:
3|1|53|2दशाङ्गुलः क्रकचिको वितस्तिर्द्वादशाङ्गुलाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दशाङ्गुलपुंallदशाङ्गुलः 3|1|53|2|110 Inches longभूमिकाण्डःदेशाध्यायः
दशाङ्गुलस्त्रीallदशाङ्गुली 3|1|53|2|110 Inches longभूमिकाण्डःदेशाध्यायः
दशाङ्गुलनपुंallदशाङ्गुलम् 3|1|53|2|110 Inches longभूमिकाण्डःदेशाध्यायः
क्रकचिकपुंallक्रकचिकः 3|1|53|2|2Carpenter measure of 10 inchesभूमिकाण्डःदेशाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0324 s.