Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:भृङ्गी
Meaning (sk):भृङ्गिः नाम शिवानुचरः
Meaning (en):Śiva's worshipper
Sloka:
1|1|52|1भङ्गरीटः पुनर्भङ्गी चर्मी भृङ्गिरिटिः शला।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भृङ्गरीटपुंallभृङ्गरीटः 1|1|52|1|1Śiva's worshipperभृङ्गिः नाम शिवानुचरःस्वर्गकाण्डःआदिदेवाध्यायः
भृङ्गिन् (2)पुंallभृङ्गी 1|1|52|1|2Śiva's worshipperभृङ्गिः नाम शिवानुचरःस्वर्गकाण्डःआदिदेवाध्यायः
[ak] नन्दिः - bull/tusked/horned/peaked/crested/mountain/breasted/elephant/having a sting/horn ...
चर्मिन् (4)पुंallचर्मी 1|1|52|1|3Śiva's worshipperभृङ्गिः नाम शिवानुचरःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] भूर्जपत्रः - Species of birch; Tamil Bhujapattiram
[ak] भूर्जवृक्षः - birch [tree]/species of birch
[ak] फलकधारकः - made of leather/covered with a hide/dessert banana [Musa Sapientum - Bot.]
भृङ्गिरिटिपुंallभृङ्गिरिटिः 1|1|52|1|4Śiva's worshipperभृङ्गिः नाम शिवानुचरःस्वर्गकाण्डःआदिदेवाध्यायः
शल (2)पुंallशलः 1|1|52|1|5Śiva's worshipperभृङ्गिः नाम शिवानुचरःस्वर्गकाण्डःआदिदेवाध्यायः
[vk] गर्दभः - Donkey
Outgoing Relations:
--[स्व_स्वामीसंबन्धः]-->शिवः
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0434 s.