Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कीर्तिः
Meaning (sk):सन्देशगिरि वाछिकम्
Meaning (en):Fame
Sloka:
2|4|36|1यशो जयोदाहरणं साधुवादो गुणावली।
2|4|36|2ख्यातिः कीर्तिः समज्ञा च सन्देशगिरि वाचिकम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
यशस् (2)नपुंallयशः 2|4|36|1|1Fameसन्देशगिरि वाछिकम्अन्तरिक्षकाण्डःशब्दाध्यायः
जनोदाहरणनपुंallजनोदाहरणम् 2|4|36|1|2Fameसन्देशगिरि वाछिकम्अन्तरिक्षकाण्डःशब्दाध्यायः
जयोदाहरणनपुंallजयोदाहरणम् 2|4|36|1|2Fameसन्देशगिरि वाछिकम्अन्तरिक्षकाण्डःशब्दाध्यायः
साधुवादपुंallसाधुवादः 2|4|36|1|3Fameसन्देशगिरि वाछिकम्अन्तरिक्षकाण्डःशब्दाध्यायः
गुणावलीस्त्रीallगुणावली 2|4|36|1|4Fameसन्देशगिरि वाछिकम्अन्तरिक्षकाण्डःशब्दाध्यायः
गुणापणीस्त्रीallगुणापणी 2|4|36|1|4Fameसन्देशगिरि वाछिकम्अन्तरिक्षकाण्डःशब्दाध्यायः
ख्याति (2)स्त्रीallख्यातिः 2|4|36|2|1Fameसन्देशगिरि वाछिकम्अन्तरिक्षकाण्डःशब्दाध्यायः
कीर्ति (2)स्त्रीallकीर्तिः 2|4|36|2|2Fameसन्देशगिरि वाछिकम्अन्तरिक्षकाण्डःशब्दाध्यायः
समज्ञा (2)स्त्रीallसमज्ञा 2|4|36|2|3Fameसन्देशगिरि वाछिकम्अन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0329 s.