Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:निन्दा
Meaning (sk):
Meaning (en):Blame
Sloka:
2|4|33|2क्षारणं गर्हणं निन्दा जुगुप्सागालिकुत्सनाः॥
2|4|33|1अवर्णवादो निर्वादोऽप्यपवादो विरूक्षणम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
क्षारणनपुंallक्षारणम् 2|4|33|2|1Blameअन्तरिक्षकाण्डःशब्दाध्यायः
गर्हण (2)नपुंallगर्हणम् 2|4|33|2|2Blameअन्तरिक्षकाण्डःशब्दाध्यायः
निन्दा (2)स्त्रीallनिन्दा 2|4|33|2|3Blameअन्तरिक्षकाण्डःशब्दाध्यायः
जुगुप्सा (2)स्त्रीallजुगुप्सा 2|4|33|2|4Blameअन्तरिक्षकाण्डःशब्दाध्यायः
गालिस्त्रीallगालिः 2|4|33|2|5Blameअन्तरिक्षकाण्डःशब्दाध्यायः
कुत्सनास्त्रीallकुत्सना 2|4|33|1|1Blameअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0309 s.