Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:आह्वानम्
Meaning (sk):
Meaning (en):Calling
Sloka:
2|4|30|2अपव्ययोऽप्यवज्ञाऽपि हूतिस्त्वाकारणा हवः॥
2|4|31|1हक्कारामन्त्राणाह्वानं संहूतिर्बहुभिः कृता।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
हूति (3)स्त्रीallहूतिः 2|4|30|2|3Callingअन्तरिक्षकाण्डःशब्दाध्यायः
आकारणा (2)स्त्रीallआकारणा 2|4|30|2|4Callingअन्तरिक्षकाण्डःशब्दाध्यायः
हव (5)पुंallहवः 2|4|30|2|5Callingअन्तरिक्षकाण्डःशब्दाध्यायः
हक्कारपुंallहक्कारः 2|4|31|1|1Callingअन्तरिक्षकाण्डःशब्दाध्यायः
आमन्त्रणनपुंallआमन्त्रणम् 2|4|31|1|2Callingअन्तरिक्षकाण्डःशब्दाध्यायः
आह्वान (2)नपुंallआह्वानम् 2|4|31|1|3Callingअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
Incoming Relations:
[vk]संहूतिः बहुभिः कृता; हुकर्तृकाह्वानम् - General shouting; clamour --[परा_अपरासंबन्धः]--> आह्वानम्
Response Time: 0.0280 s.