Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:सन्देशः
Meaning (sk):सन्देशवचनम्
Meaning (en):Message
Sloka:
2|4|25|1आख्यायनी तु सन्देशो दिष्टं संवदनं च तत्।
2|4|25|2संवादनं वाचिकं च वलना त्वतिचाटुवाक्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आख्यायनीस्त्रीallआख्यायनी 2|4|25|1|1Messageसन्देशवचनम्अन्तरिक्षकाण्डःशब्दाध्यायः
सन्देशपुंallसन्देशः 2|4|25|1|2Messageसन्देशवचनम्अन्तरिक्षकाण्डःशब्दाध्यायः
दिष्ट (2)नपुंallदिष्टम् 2|4|25|1|3Messageसन्देशवचनम्अन्तरिक्षकाण्डःशब्दाध्यायः
संवदननपुंallसंवदनम् 2|4|25|1|4Messageसन्देशवचनम्अन्तरिक्षकाण्डःशब्दाध्यायः
संवादननपुंallसंवादनम् 2|4|25|2|1Messageसन्देशवचनम्अन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0294 s.