Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:सम्भाषणम्
Meaning (sk):
Meaning (en):Conversation
Sloka:
2|4|23|1सम्भाषणं त्वाभाषणमालापः कुरुकुञ्चिका।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सम्भाषणनपुंallसम्भाषणम् 2|4|23|1|1Conversationअन्तरिक्षकाण्डःशब्दाध्यायः
आभाषण (2)नपुंallआभाषणम् 2|4|23|1|2Conversationअन्तरिक्षकाण्डःशब्दाध्यायः
आलाप (2)पुंallआलापः 2|4|23|1|3Conversationअन्तरिक्षकाण्डःशब्दाध्यायः
कुरुकुञ्चिकास्त्रीallकुरुकुञ्चिका 2|4|23|1|4Conversationअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वाक्यम्
Incoming Relations:
[vk]उपसम्भाषणम् Friendly speech --[अवयव_अवयवीसंबन्धः]--> सम्भाषणम्
Response Time: 0.0391 s.