Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:निष्ठुरः
Meaning (sk):क्षेपवाक्
Meaning (en):Haughty (of speech)
Sloka:
2|4|21|1निष्ठुरा पुरुषा क्षेपे त्रिषु स्युस्तुमुलादयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
निष्ठुर (2)पुंallनिष्ठुरः 2|4|21|1|1Haughty (of speech)क्षेपवाक्अन्तरिक्षकाण्डःशब्दाध्यायः
[ak] कठिनम् - hard/firm/harsh/stiff/rigid/cruel/tough/violent/difficult/inflexible
निष्ठुर (2)स्त्रीallनिष्ठुरा 2|4|21|1|1Haughty (of speech)क्षेपवाक्अन्तरिक्षकाण्डःशब्दाध्यायः
[ak] कठिनम् - hard/firm/harsh/stiff/rigid/cruel/tough/violent/difficult/inflexible
निष्ठुर (4)नपुंallनिष्ठुरम् 2|4|21|1|1Haughty (of speech)क्षेपवाक्अन्तरिक्षकाण्डःशब्दाध्यायः
[vk] पञ्चलोहम् - Black brass consisting of copper; tin; lead; iron and brass
[ak] कर्कशवचनम् - hard/harsh/rough/cruel/severe/ruthless
[ak] कठिनम् - hard/firm/harsh/stiff/rigid/cruel/tough/violent/difficult/inflexible
परुष (2)पुंallपरुषः 2|4|21|1|2Haughty (of speech)क्षेपवाक्अन्तरिक्षकाण्डःशब्दाध्यायः
[vk] खर्जूरः - खर्जुरवृक्षः - Date palm; Phoenix (or Elate) sylvestris; Tamil Pērīccu
परुषस्त्रीallपरुषा 2|4|21|1|2Haughty (of speech)क्षेपवाक्अन्तरिक्षकाण्डःशब्दाध्यायः
परुष (2)नपुंallपरुषम् 2|4|21|1|2Haughty (of speech)क्षेपवाक्अन्तरिक्षकाण्डःशब्दाध्यायः
[ak] कर्कशवचनम् - hard/harsh/rough/cruel/severe/ruthless
क्षेपपुंallक्षेपः 2|4|21|1|3Haughty (of speech)क्षेपवाक्अन्तरिक्षकाण्डःशब्दाध्यायः
क्षेपस्त्रीallक्षेपा 2|4|21|1|3Haughty (of speech)क्षेपवाक्अन्तरिक्षकाण्डःशब्दाध्यायः
क्षेपनपुंallक्षेपम् 2|4|21|1|3Haughty (of speech)क्षेपवाक्अन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0373 s.