Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:मृषार्थकः
Meaning (sk):
Meaning (en):Unmeaning
Sloka:
2|4|17|2अनृते वितथालीकावाहतं तु मृषार्थके॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आहत (2)पुंallआहतः 2|4|17|2|4Unmeaningअन्तरिक्षकाण्डःशब्दाध्यायः
[ak] गुणितम् - augmented/intensified/often practised/connected or filled with
आहत (2)स्त्रीallआहता 2|4|17|2|4Unmeaningअन्तरिक्षकाण्डःशब्दाध्यायः
[ak] गुणितम् - augmented/intensified/often practised/connected or filled with
आहत (3)नपुंallआहतम् 2|4|17|2|4Unmeaningअन्तरिक्षकाण्डःशब्दाध्यायः
[ak] मिथ्यावचनम् - hit/hurt/known/fixed/struck/rubbed/beaten/crushed/blunted/repeated/fastened/ment ...
[ak] गुणितम् - augmented/intensified/often practised/connected or filled with
मृषार्थकपुंallमृषार्थकः 2|4|17|2|5Unmeaningअन्तरिक्षकाण्डःशब्दाध्यायः
मृषार्थकस्त्रीallमृषार्थका 2|4|17|2|5Unmeaningअन्तरिक्षकाण्डःशब्दाध्यायः
मृषार्थकनपुंallमृषार्थकम् 2|4|17|2|5Unmeaningअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0416 s.