Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:डक्कनम्
Meaning (sk):हात्कृतः ध्वनिः
Meaning (en):Utter the sound hāt
Sloka:
2|4|8|1डक्कनं हात्कृते पत्रवस्त्रादीनां तु मर्मरः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
डक्कननपुंallडक्कनम् 2|4|8|1|1Utter the sound hātहात्कृतः ध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
हात्कृतनपुंallहात्कृतम् 2|4|8|1|2Utter the sound hātहात्कृतः ध्वनिःअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शब्दः
--[जातिः]-->ध्वन्यात्मकः
Incoming Relations:
Response Time: 0.0284 s.