Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:राणः
Meaning (sk):रतिकाले स्त्रीणामव्यक्तशब्दः
Meaning (en):Murmuring
Sloka:
2|4|7|1बृंहितं करिणां शब्दो राणोऽस्त्री मणितं रतेः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
राणपुंallराणः 2|4|7|1|2Murmuringरतिकाले स्त्रीणामव्यक्तशब्दःअन्तरिक्षकाण्डःशब्दाध्यायः
राणनपुंallराणम् 2|4|7|1|2Murmuringरतिकाले स्त्रीणामव्यक्तशब्दःअन्तरिक्षकाण्डःशब्दाध्यायः
मणित (2)नपुंallमणितम् 2|4|7|1|3Murmuringरतिकाले स्त्रीणामव्यक्तशब्दःअन्तरिक्षकाण्डःशब्दाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->शब्दः
--[जातिः]-->ध्वन्यात्मकः
Incoming Relations:
Response Time: 0.0281 s.