Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:चञ्चुः
Meaning (sk):पक्षिणां तुण्डः
Meaning (en):Beak
Sloka:
2|3|50|1पेशी कोशश्च डिम्बोऽण्डं त्रोटिश्चञ्चुः सृपाटिका।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
त्रोटि (2)स्त्रीallत्रोटिः 2|3|50|1|5Beakपक्षिणां तुण्डःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षिणा_तुण्डः - box/beak/bill/renowned or famous for
चञ्चु (2)स्त्रीallचञ्चुः 2|3|50|1|6Beakपक्षिणां तुण्डःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षिणा_तुण्डः - box/beak/bill/renowned or famous for
सृपाटिकास्त्रीallसृपाटिका 2|3|50|1|7Beak of a birdपक्षिणां तुण्डःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[जातिः]-->पक्षी
--[उपाधि]-->अवयवः
Incoming Relations:
Response Time: 0.0480 s.