Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:नीडः
Meaning (sk):पक्षिवासः
Meaning (en):Nest
Sloka:
2|3|49|2पतत्रं च कुलायस्तु पञ्जरं नीडमस्त्रियाम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुलाय (2)पुंallकुलायः 2|3|49|2|2Nestपक्षिवासःअन्तरिक्षकाण्डःखगाध्यायः
पञ्चरनपुंallपञ्चरः 2|3|49|2|3Nestपक्षिवासःअन्तरिक्षकाण्डःखगाध्यायः
नीड (2)पुंallनीडः 2|3|49|2|4Nestपक्षिवासःअन्तरिक्षकाण्डःखगाध्यायः
नीड (2)नपुंallनीडम् 2|3|49|2|4Nestपक्षिवासःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[जातिः]-->अचलनिर्जीववस्तु
Incoming Relations:
Response Time: 0.0281 s.