Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पूत्यण्डः
Meaning (sk):पूत्यण्डः इति मक्षिकाविशेषः
Meaning (en):Name of small flies
Sloka:
2|3|48|2पुत्तिका च पतङ्गी च पूत्यण्डाः क्षुद्रपक्षिणः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पूत्यण्डपुंallपूत्यण्डः 2|3|48|2|3Name of small fliesपूत्यण्डः इति मक्षिकाविशेषःअन्तरिक्षकाण्डःखगाध्यायः
क्षुद्रपक्षिन् (2)पुंallक्षुद्रपक्षी 2|3|48|2|4Name of small fliesपूत्यण्डः इति मक्षिकाविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[जातिः]-->कीटः
Incoming Relations:
Response Time: 0.0290 s.