Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पुत्तिका
Meaning (sk):पुत्तिका इति मक्षिकाविशेषः
Meaning (en):Flying white ant
Sloka:
2|3|48|1भृङ्गारी झीरिका चीरी झिल्लिकाऽथ प्लुषिः पुमान्।
2|3|48|2पुत्तिका च पतङ्गी च पूत्यण्डाः क्षुद्रपक्षिणः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्लुषिपुंallप्लुषिः 2|3|48|1|5Flying white antपुत्तिका इति मक्षिकाविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पुत्तिका (2)स्त्रीallपुत्तिका 2|3|48|2|1Flying white antपुत्तिका इति मक्षिकाविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पतङ्गीस्त्रीallपतङ्गी 2|3|48|2|2Flying white antपुत्तिका इति मक्षिकाविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[जातिः]-->कीटः
Incoming Relations:
Response Time: 0.0360 s.