Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:बर्हः
Meaning (sk):मयूरपिच्छः
Meaning (en):Tail of peacock
Sloka:
2|3|39|1शब्दोऽस्य केका बर्हस्तु प्रचलाककलापकौ।
2|3|39|2शिखण्डः पिच्छमप्यस्य मेचको बर्हचन्द्रकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बर्ह (2)पुंallबर्हः 2|3|39|1|2Tail of peacockमयूरपिच्छःअन्तरिक्षकाण्डःखगाध्यायः
प्रचलाकपुंallप्रचलाकः 2|3|39|1|3Tail of peacockमयूरपिच्छःअन्तरिक्षकाण्डःखगाध्यायः
कलापकपुंallकलापकः 2|3|39|1|4Tail of peacockमयूरपिच्छःअन्तरिक्षकाण्डःखगाध्यायः
शिखण्ड (2)पुंallशिखण्डः 2|3|39|2|1Tail of peacockमयूरपिच्छःअन्तरिक्षकाण्डःखगाध्यायः
पिञ्छनपुंallपिञ्छम् 2|3|39|2|2Tail of peacockमयूरपिच्छःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मयूरः
--[जातिः]-->अचलनिर्जीववस्तु
Incoming Relations:
Response Time: 0.0322 s.