Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:चकोरः
Meaning (sk):चकोरः इति पक्षिविशेषः
Meaning (en):Kind of partridge
Sloka:
2|3|35|2चकोरस्तु चलच्चञ्चुरुत्पिबश्चन्द्रिकाप्रियः॥
2|3|36|1कृकरे त्वर्थ्यकृकणौ दात्यूहे कालकण्ठकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
चकोरपुंallचकोरः 2|3|35|2|1Kind of partridgeचकोरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चलच्चञ्चुपुंallचलच्चञ्चुः 2|3|35|2|2Kind of partridgeचकोरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
उत्पिबपुंallउत्पिबः 2|3|35|2|3Kind of partridgeचकोरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
चन्द्रिकाप्रियपुंallचन्द्रिकाप्रियः 2|3|35|2|4Kind of partridgeचकोरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कृकरपुंallकृकरः 2|3|36|1|1Kind of partridgeचकोरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अर्थ्य (3)पुंallअर्थ्यः 2|3|36|1|2Kind of partridgeचकोरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कृकण (2)पुंallकृकणः 2|3|36|1|3Kind of partridgeचकोरः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0278 s.