Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पूर्णकूटः
Meaning (sk):पूर्णकूटः इति पक्षिविशेषः
Meaning (en):Kind of bird
Sloka:
2|3|32|1पूर्णकूटे कुटपुरिः शकुन्ते भासकुक्कुटौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पूर्णकूटपुंallपूर्णकूटः 2|3|32|1|1Kind of birdपूर्णकूटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कुटपुरिपुंallकुटपुरिः 2|3|32|1|2Kind of birdपूर्णकूटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0275 s.