Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कङ्कः
Meaning (sk):कङ्कः इति पक्षिविशेषः
Meaning (en):A kind of vulture
Sloka:
2|3|31|1कङ्कस्तु कर्कटस्कन्धः पर्कटः कमलच्छदः।
2|3|31|2दीर्घपादः प्रियापत्यो लोहपृष्ठश्च मल्लकः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कङ्क (2)पुंallकङ्कः 2|3|31|1|1A kind of vultureकङ्कः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कर्कटस्कन्धपुंallकर्कटस्कन्धः 2|3|31|1|2A kind of vultureकङ्कः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पर्कटपुंallपर्कटः 2|3|31|1|3A kind of vultureकङ्कः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कमलच्छदपुंallकमलच्छदः 2|3|31|1|4A kind of vultureकङ्कः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दीर्घपादपुंallदीर्घपादः 2|3|31|2|1A kind of vultureकङ्कः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
प्रियापत्यपुंallप्रियापत्यः 2|3|31|2|2A kind of vultureकङ्कः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
लोहपृष्ठ (2)पुंallलोहपृष्ठः 2|3|31|2|3A kind of vultureकङ्कः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मल्लकपुंallमल्लकः 2|3|31|2|4A kind of vultureकङ्कः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0298 s.