Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:गृध्रः
Meaning (sk):गृध्रः इति पक्षिविशेषः
Meaning (en):Vulture
Sloka:
2|3|30|1गृध्रस्तु पुरुषव्याघ्रो दूरदर्शी सुदर्शनः।
2|3|30|2दाक्षाय्यश्चाप्यथ श्येनो वर्तुलाक्षः शशादनः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गृध्र (2)पुंallगृध्रः 2|3|30|1|1Vultureगृध्रः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पुरुषव्याघ्रपुंallपुरुषव्याघ्रः 2|3|30|1|2Vultureगृध्रः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दूरदर्शिन् (2)पुंallदूरदर्शी 2|3|30|1|3Vultureगृध्रः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
सुदर्शन (2)पुंallसुदर्शनः 2|3|30|1|4Vultureगृध्रः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
दाक्षाय्य (2)पुंallदाक्षाय्यः 2|3|30|2|1Vultureगृध्रः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0291 s.