Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:स्वस्तिकः
Meaning (sk):स्वस्तिकः इति पक्षिविशेषः
Meaning (en):Kind of bird
Sloka:
2|3|28|2आतापी चिल्लिकोऽथ स्यात् स्वस्तिकः पुष्टिवर्धनः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्वस्तिक (3)पुंallस्वस्तिकः 2|3|28|2|3Kind of birdस्वस्तिकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[vk] पटुञ्चिका - Kind of potherb; Marsilea dentata; Tamil Ārai
[ak] ईश्वरगृहविशेषः - cock/libertine/kind of cake/kind of bard/mystical cross/species of garlic/meetin ...
पुष्टिवर्धनपुंallपुष्टिवर्धनः 2|3|28|2|4Kind of birdस्वस्तिकः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0307 s.