Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:तत्क्षणम्
Meaning (sk):None
Meaning (en):daily/every day/on the same day/in the very moment
Sloka:
3|4|2|1द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते।
3|4|9|2मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
स्राक्अव्यallस्राक् 3|4|2|1|1अव्ययवर्गः
झटितिअव्यallझटितिः 3|4|2|1|2अव्ययवर्गः
अञ्जसा (2)अव्यallअञ्जसा 3|4|2|1|3अव्ययवर्गः
आह्नायअव्यall 3|4|2|1|4अव्ययवर्गः
द्राक्अव्यallद्राक् 3|4|2|1|5अव्ययवर्गः
मङ्क्षुअव्यallमङक्षुः 3|4|2|1|6अव्ययवर्गः
सपदि (2)अव्यallसपदिः 3|4|2|1|7अव्ययवर्गः
सद्यस्अव्यallसद्याः 3|4|9|2|3daily/every day/on the same day/in the v ...अव्ययवर्गः
सपदि (2)अव्यallसपदिः 3|4|9|2|4अव्ययवर्गः
Outgoing Relations:
--[जातिः]-->क्रिया
Incoming Relations:
Response Time: 0.0343 s.