Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कोकिलः
Meaning (sk):कोकिलः इति पक्षिविशेषः
Meaning (en):Cuckoo
Sloka:
2|3|26|2काकपुष्टस्त्वन्यभृतस्ताम्राक्षः कोकिलः पिकः॥
2|3|27|1वसन्तघोषो मधुवाक् कलकण्ठो वनप्रियः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
काकपुष्टपुंallकाकपुष्टः 2|3|26|2|1Cuckooकोकिलः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
अन्यभृतपुंallअन्यभृतः 2|3|26|2|2Cuckooकोकिलः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
ताम्राक्षपुंallताम्राक्षः 2|3|26|2|3Cuckooकोकिलः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कोकिल (2)पुंallकोकिलः 2|3|26|2|4Cuckooकोकिलः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पिक (2)पुंallपिकः 2|3|26|2|5Cuckooकोकिलः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
वसन्तघोषपुंallवसन्तघोषः 2|3|27|1|1Cuckooकोकिलः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
मधुवाच्पुंallमधुवाक् 2|3|27|1|2Cuckooकोकिलः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कलकण्ठपुंallकलकण्ठः 2|3|27|1|3Cuckooकोकिलः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
वनप्रिय (2)पुंallवनप्रियः 2|3|27|1|4Cuckooकोकिलः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0369 s.