Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:खञ्जरीटी
Meaning (sk):खञ्जरीटी इति पक्षिविशेषः
Meaning (en):Female wagtail
Sloka:
2|3|24|2गोलत्तिका खञ्जरीटी शार्ङ्गः कीर्शा च पिप्पिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
गोलत्तिकास्त्रीallगोलत्तिका 2|3|24|2|1Female wagtailखञ्जरीटी इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
खञ्जरीटीस्त्रीallखञ्जरीटी 2|3|24|2|2Female wagtailखञ्जरीटी इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शार्ङ्ग (2)पुंallशार्ङ्गः 2|3|24|2|3Female wagtail; Vedic शार्गखञ्जरीटी इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
[ak] विष्णुचापः - horny/corneous/made of horn/kind of bird/armed with a bow
कीर्शास्त्रीallकीर्शा 2|3|24|2|4Female wagtailखञ्जरीटी इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
पिप्पिकास्त्रीallपिप्पिका 2|3|24|2|5Female wagtailखञ्जरीटी इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->खञ्जनः
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0334 s.