Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:सुप्तः
Meaning (sk):सुप्तः इति पक्षिविशेषः
Meaning (en):Wagtail with black breast
Sloka:
2|3|24|1मिथुनी चञ्चलश्चाथ सुप्तोऽस्मिन् कृष्णवक्षसि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
सुप्तपुंallसुप्तः 2|3|24|1|3Wagtail with black breastसुप्तः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->खञ्जनः
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0355 s.