Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कुलालकुक्कुटः
Meaning (sk):कुलालकुक्कुटः इति पक्षिविशेषः
Meaning (en):Waterfowl
Sloka:
2|3|21|1कुलालकुक्कुटो गर्तकुक्कुटः पेचिका पुनः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कुलालकुक्कुटपुंallकुलालकुक्कुटः 2|3|21|1|1Waterfowlकुलालकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
गर्तकुङ्कुटपुंallगर्तकुङ्कुटः 2|3|21|1|2Waterfowlकुलालकुक्कुटः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0282 s.