Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:चित्रपक्षः
Meaning (sk):चित्रपक्षः इति पक्षिविशेषः
Meaning (en):Partridge
Sloka:
2|3|20|1श्येनायां प्राचिका चित्रपक्षे शरुकपिञ्जलौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
चित्रपक्षपुंallचित्रपक्षः 2|3|20|1|3Partridgeचित्रपक्षः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
शरुपुंallशरुः 2|3|20|1|4Partridgeचित्रपक्षः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
कपिञ्जलपुंallकपिञ्जलः 2|3|20|1|5Partridgeचित्रपक्षः इति पक्षिविशेषःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0290 s.