Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:बकः1
Meaning (sk):बकः इति पक्षिभेदः
Meaning (en):Crane
Sloka:
2|3|10|1बको बकोटः कह्वोऽथ बलाका बिसकण्ठिका।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बक (3)पुंallबकः 2|3|10|1|1Craneबकः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
बकोटपुंallबकोटः 2|3|10|1|2Craneबकः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
कह्व (2)पुंallकह्वः 2|3|10|1|3Craneबकः इति पक्षिभेदःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षी
--[जातिः]-->पक्षी
Incoming Relations:
[vk]क्रौञ्चः1 क्रौञ्चः इति बकभेदः - Kind of crane --[परा_अपरासंबन्धः]--> बकः1
[vk]दर्वितुण्डः दर्वितुण्डः इति बकभेदः - Peculiar kind of crane --[परा_अपरासंबन्धः]--> बकः1
[vk]दर्विदा दर्विदा इति बकभेदः - Peculiar kind of crane --[परा_अपरासंबन्धः]--> बकः1
[vk]बलाका बलाका इति बकभेदः - Species of small crane --[परा_अपरासंबन्धः]--> बकः1
[vk]बिसकण्ठिका बिसकण्ठिका इति बकभेदः - Sort of small crane --[परा_अपरासंबन्धः]--> बकः1
Response Time: 0.0361 s.