Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:चक्रवाकः
Meaning (sk):चक्रवाकः इति हंसभेदः
Meaning (en):Ruddy goose
Sloka:
2|3|9|1हंससाचिः क्षुद्रहंसः क्षयिस्तु कुवलायिकः।
2|3|9|2चक्रवाको रथः कोकश्चक्रश्चक्राह्वयाह्वयः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
क्षयिपुंallक्षयिः 2|3|9|1|3Ruddy gooseचक्रवाकः इति हंसभेदःअन्तरिक्षकाण्डःखगाध्यायः
कुवलायिकपुंallकुवलायिकः 2|3|9|1|4Ruddy gooseचक्रवाकः इति हंसभेदःअन्तरिक्षकाण्डःखगाध्यायः
चक्रवाक (2)पुंallचक्रवाकः 2|3|9|2|1Ruddy gooseचक्रवाकः इति हंसभेदःअन्तरिक्षकाण्डःखगाध्यायः
रथ (4)पुंallरथः 2|3|9|2|2Ruddy gooseचक्रवाकः इति हंसभेदःअन्तरिक्षकाण्डःखगाध्यायः
कोक (4)पुंallकोकः 2|3|9|2|3Ruddy gooseचक्रवाकः इति हंसभेदःअन्तरिक्षकाण्डःखगाध्यायः
चक्र (3)पुंallचक्रः 2|3|9|2|4Ruddy gooseचक्रवाकः इति हंसभेदःअन्तरिक्षकाण्डःखगाध्यायः
चक्राह्वयाह्वयपुंallचक्राह्वयाह्वयः 2|3|9|2|5Ruddy gooseचक्रवाकः इति हंसभेदःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->हंसः
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0303 s.