Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:वत्सरः
Meaning (sk):None
Meaning (en):year/cloud/giving water/coco-grass [Cyperus Rotundus - Bot.]
Sloka:
3|3|88|3अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥
3|3|93|1धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्।
3|3|225|1स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अब्द (5)पुंallअब्दः 3|3|88|3|2year/cloud/giving water/coco-grass [Cype ...नानार्थवर्गः
[vk] संवत्सरः - वर्षम् - Year
[vk] मेघः - धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः - Cloud
[ak] मेघः - mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
[ak] संवत्सरः - year/full year/Year personified/year of the vikrama era the first in a cycle of ...
शरद् (5)स्त्रीallशरत् 3|3|93|1|2year/autumn/autumnal seasonनानार्थवर्गः
[vk] शरत् - आश्विनकार्तिकाभ्यां निष्पन्नः ऋतुः - Autumn season consisting of the months Ásvayuja and Kartika
[vk] संवत्सरः - वर्षम् - Year
[ak] संवत्सरः - year/full year/Year personified/year of the vikrama era the first in a cycle of ...
[ak] शरदृतुः - year/autumn/autumnal season
वर्ष (4)पुंallवर्षः 3|3|225|1|1day/cloud/rains/shower/division of the e ...नानार्थवर्गः
[vk] संवत्सरः - वर्षम् - Year
[vk] वज्रनिष्पेषः - वज्रध्वनिः - Clap of thunder
[ak] लोकधात्वंशः - day/cloud/rains/shower/division of the earth as separated off by certain mountai ...
वर्ष (5)नपुंallवर्षम् 3|3|225|1|1day/cloud/rains/shower/division of the e ...नानार्थवर्गः
[vk] संवत्सरः - वर्षम् - Year
[vk] वज्रनिष्पेषः - वज्रध्वनिः - Clap of thunder
[ak] वर्षम् -
[ak] लोकधात्वंशः - day/cloud/rains/shower/division of the earth as separated off by certain mountai ...
Outgoing Relations:
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0410 s.