Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:हंसकान्ता
Meaning (sk):हंसस्य स्त्री
Meaning (en):Female goose
Sloka:
2|3|8|2वरटा हंसकान्ता स्याद् वरालाव रलाऽपि च॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वरटा (4)स्त्रीallवरटा 2|3|8|2|1Female gooseहंसस्य स्त्रीअन्तरिक्षकाण्डःखगाध्यायः
हंसकान्तास्त्रीallहंसकान्ता 2|3|8|2|2Female gooseहंसस्य स्त्रीअन्तरिक्षकाण्डःखगाध्यायः
वरालास्त्रीallवराला 2|3|8|2|3Female gooseहंसस्य स्त्रीअन्तरिक्षकाण्डःखगाध्यायः
वरलास्त्रीallवरला 2|3|8|2|4Female gooseहंसस्य स्त्रीअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->हंसः
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0313 s.