Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पक्षिपोतः
Meaning (sk):पक्षिशिशुः
Meaning (en):Young bird
Sloka:
2|3|4|2पक्षिपोतस्तु चिल्लाकश्चम्पुकः पीलुकावटौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पक्षिपोतपुंallपक्षिपोतः 2|3|4|2|1Young birdपक्षिशिशुःअन्तरिक्षकाण्डःखगाध्यायः
चिल्लाकपुंallचिल्लाकः 2|3|4|2|2Young birdपक्षिशिशुःअन्तरिक्षकाण्डःखगाध्यायः
चम्पुकपुंallचम्पुकः 2|3|4|2|3Young birdपक्षिशिशुःअन्तरिक्षकाण्डःखगाध्यायः
पीलुकपुंallपीलुकः 2|3|4|2|4Young birdपक्षिशिशुःअन्तरिक्षकाण्डःखगाध्यायः
अवट (3)पुंallअवटः 2|3|4|2|5Young birdपक्षिशिशुःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[जातिः]-->पक्षी
Incoming Relations:
Response Time: 0.0279 s.