Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:पक्षी
Meaning (sk):खगः
Meaning (en):Bird
Sloka:
2|3|1|1पक्षी पत्ररथः पत्री पित्सन् पिपतिषन् पतन्।
2|3|1|2पतङ्गः पतगः प्लावी पतत्र्यङ्गुपतत्रयः॥
2|3|2|1विहङ्गमो विर्विहगो वहङ्गो नभसङ्गमः।
2|3|2|2नीडोद्भवः शुको नीडी मलूको विप्रुषो भसन्॥
2|3|3|1वशाकुर्मदनः पीतुर्मशाको मदुरो द्विजः।
2|3|3|2ऊकः शकुन्तः शकुनिः शकुन्तिः शकुनः खगः॥
2|3|4|1शलको विकिरस्तुण्डली नीडजो वातगाम्यपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पक्षिन् (2)पुंallपक्षी 2|3|1|1|1Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
पत्ररथ (2)पुंallपत्ररथः 2|3|1|1|2Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
पत्रिन् (4)पुंallपत्री 2|3|1|1|3Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] श्येनः - hawk/eagle/horse/falcon/eagle-like/kind of array/any bird of prey/particular ekA ...
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
[ak] बाणः - aim/arrow/reed-shaft/udder of a cow/mark for arrows/shaft made of a reed/versed ...
पित्सत्पुंallपित्सन् 2|3|1|1|4Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
पिपतिषत्पुंallपिपतिषन् 2|3|1|1|5Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
पतत् (2)पुंallपतन् 2|3|1|1|6Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
पतङ्ग (5)पुंallपतङ्गः 2|3|1|2|1Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[vk] पतङ्गः - पतङ्गः इति क्षुद्रपक्षिविशेषः - Moth grasshopper
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] पतङ्गः - sun/bee/bird/moth/spark/horse/Flier/flying/grasshopper/flying thing/species of r ...
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
पतग (2)पुंallपतगः 2|3|1|2|2Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
प्लाविन् (2)पुंallप्लावी 2|3|1|2|3Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[vk] मृगः - कृष्णसाराद्यास्ताः मृगाः - General name of all kinds of black-spotted antelopes etc
पतत्रिन् (2)पुंallपतत्री 2|3|1|2|4Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
अङ्गुपुंallअङ्गुः 2|3|1|2|5Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
पतत्रि (2)पुंallपतत्रिः 2|3|1|2|6Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
विहङ्गम (2)पुंallविहङ्गमः 2|3|2|1|1Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
विहग (2)पुंallविहगः 2|3|2|1|2Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
विहङ्ग (2)पुंallविहङ्गः 2|3|2|1|3Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
नभसङ्गम (2)पुंallनभसङ्गमः 2|3|2|1|4Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
नीडोद्भव (2)पुंallनीडोद्भवः 2|3|2|2|1Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
शुक (3)पुंallशुकः 2|3|2|2|2Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[vk] शुकः - शुकः इति पक्षिविशेषः - Parrot
[ak] शुकः - poet/parrot/flea tree [Albizia lebbeck - Bot.]/jackal's thorn plant [Ziziphus oe ...
नीडिन्पुंallनीडी 2|3|2|2|3Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
मलूकपुंallमलूकः 2|3|2|2|4Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
विप्रुषपुंallविप्रुषः 2|3|2|2|5Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
भसत्पुंallभसन् 2|3|2|2|6Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
वशाकुपुंallवशाकुः 2|3|3|1|1Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
मदन (6)पुंallमदनः 2|3|3|1|2Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[vk] मदनः - Mayan; Vangueria spinosa; a kind of basil; Tamil Marukkārai
[vk] शुक्लपुष्पः - White species of the Barleria cristata; Tamil Vel̤̱ kuriñji
[ak] कामदेवः - bee/bird/passion/bees-wax/god of love/kind of embrace/kind of measure/season of ...
[ak] मयनफलवृक्षः - species of basil/myna tree [Vangueria Spinosa - Bot.]/Crape Jasmine [Tabernamont ...
[ak] धत्तूरः - gold/white thorn-apple/thorn-apple [Datura Alba - Bot.]
पीतुपुंallपीतुः 2|3|3|1|3Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
मशाकपुंallमशाकः 2|3|3|1|4Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
मदुरपुंallमदुरः 2|3|3|1|5Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
द्विज (5)पुंallद्विजः 2|3|3|1|6Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
[ak] दन्तः - tooth/point/ivory/teeth/arbour/number 32/elephant's tusk/pin used in playing a l ...
[ak] ब्राह्मणः - Brahman/Brahmanical/brahmin man/Brahman in the second stage/one who has divine k ...
[ak] पक्षिसर्पाद्याः - fish/bird/snake/lizard/egg-born/God Brahman
ऊकपुंallऊकः 2|3|3|2|1Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
शकुन्ति (2)पुंallशकुन्तिः 2|3|3|2|2Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
शकुनि (2)पुंallशकुनिः 2|3|3|2|3Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
शकुन्त (4)पुंallशकुन्तः 2|3|3|2|4Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[vk] भासः - भासः इति पक्षिविशेषः - Kind of bird; like a Sakunta (kite ?)
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
[ak] भासः - bird/blue jay/sort of insect/particular bird of prey
शकुन (3)पुंallशकुनः 2|3|3|2|5Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
खग (6)पुंallखगः 2|3|3|2|6Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[vk] सूर्यः - दिवाकरः - Sun
[vk] चातकः - चातकपक्षी - Kind of bird fond of rain
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
[ak] बाणः - aim/arrow/reed-shaft/udder of a cow/mark for arrows/shaft made of a reed/versed ...
शलकपुंallशलकः 2|3|4|1|1Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
विकिर (2)पुंallविकिरः 2|3|4|1|2Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
तुण्डिन् (2)पुंallतुण्डी 2|3|4|1|3Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
[ak] नन्दिः - bull/tusked/horned/peaked/crested/mountain/breasted/elephant/having a sting/horn ...
नीडजपुंallनीडजः 2|3|4|1|4Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
वातगामिन्पुंallवातगामी 2|3|4|1|5Birdखगःअन्तरिक्षकाण्डःखगाध्यायः
Outgoing Relations:
--[जातिः]-->पक्षी
Incoming Relations:
[vk]आतिः आतिः इति जलपक्षिजातिविशेषः - Water-bird --[परा_अपरासंबन्धः]--> पक्षी
[vk]उड्डीनम् पक्षिगतिविशेषः - Flying up --[अन्यसंबन्धाः]--> पक्षी
[vk]उलूकः उलूकः इति पक्षिविशेषः - Hooting-owl --[परा_अपरासंबन्धः]--> पक्षी
[vk]कङ्कः कङ्कः इति पक्षिविशेषः - A kind of vulture --[परा_अपरासंबन्धः]--> पक्षी
[vk]कण्ठपालः कण्ठपालः इति पक्षिविशेषः - Kind of bird --[परा_अपरासंबन्धः]--> पक्षी
[vk]कपोतः बालवत्सः इति पक्षिविशेषः - Turtle-dove of a dusky colour --[परा_अपरासंबन्धः]--> पक्षी
[vk]काकः काकः इति पक्षिविशेषः - Crow --[परा_अपरासंबन्धः]--> पक्षी
[vk]कालकण्ठकः कालकण्ठकः इति पक्षिविशेषः - Kind of cuckoo --[परा_अपरासंबन्धः]--> पक्षी
[vk]कुक्कुटः वर्तककुक्कुटः इति पक्षिजातिविशेषः - Kind of quail --[परा_अपरासंबन्धः]--> पक्षी
[vk]कुक्कुटः1 कुक्कुटः इति पक्षिविशेषः - Cock --[परा_अपरासंबन्धः]--> पक्षी
[vk]कुण्डृणाची कुण्डृणाची इति पक्षिविशेषः - Kind of bird --[परा_अपरासंबन्धः]--> पक्षी
[vk]कुररः कुररः इति पक्षिविशेषः - Osprey --[परा_अपरासंबन्धः]--> पक्षी
[vk]कुलालकुक्कुटः कुलालकुक्कुटः इति पक्षिविशेषः - Waterfowl --[परा_अपरासंबन्धः]--> पक्षी
[vk]कोकिलः कोकिलः इति पक्षिविशेषः - Cuckoo --[परा_अपरासंबन्धः]--> पक्षी
[vk]क्रौञ्चः क्रौञ्चः इति पक्षिविशेषः - Kind of crane --[परा_अपरासंबन्धः]--> पक्षी
[vk]क्षुद्रपक्षी क्षुद्रपक्षी इति पक्षिविशेषः - Small bird --[परा_अपरासंबन्धः]--> पक्षी
[vk]खञ्जनः खञ्जनः इति पक्षिविशेषः - Wagtail --[परा_अपरासंबन्धः]--> पक्षी
[vk]गरुडः विनतागर्भजातः काश्यपात्मजः पक्षिविशेषः- विष्णुवाहनः - Vehicle of Viṣṇu --[परा_अपरासंबन्धः]--> पक्षी
[vk]गृध्रः गृध्रः इति पक्षिविशेषः - Vulture --[परा_अपरासंबन्धः]--> पक्षी
[vk]ग्राम्यः ग्राम्यपक्षिणः - Village bird; like a cock etc --[परा_अपरासंबन्धः]--> पक्षी
[vk]चकोरः चकोरः इति पक्षिविशेषः - Kind of partridge --[परा_अपरासंबन्धः]--> पक्षी
[vk]चटकः चटकः इति पक्षिविशेषः - Sparrow --[परा_अपरासंबन्धः]--> पक्षी
[vk]चातकः चातकपक्षी - Kind of bird fond of rain --[परा_अपरासंबन्धः]--> पक्षी
[vk]चाषः चाषः इति पक्षिविशेषः - Blue-jay --[परा_अपरासंबन्धः]--> पक्षी
[vk]चित्रपक्षः चित्रपक्षः इति पक्षिविशेषः - Partridge --[परा_अपरासंबन्धः]--> पक्षी
[vk]छदः पक्षिपक्षः - Wing --[अवयव_अवयवीसंबन्धः]--> पक्षी
[vk]जलकाकः जलकाकः इति पक्षिजातिविशेषः - Water crow; diver-bird --[परा_अपरासंबन्धः]--> पक्षी
[vk]जलचरः जलचरपक्षिणः - Water bird like goose --[परा_अपरासंबन्धः]--> पक्षी
[vk]जीवञ्जीवः जीवञ्जीवः इति पक्षिविशेषः - Kind of phesant --[परा_अपरासंबन्धः]--> पक्षी
[vk]टिट्टिभः टिट्टिभः इति पक्षिविशेषः - Bird; Jacana Tringa or Parra Gocensis --[परा_अपरासंबन्धः]--> पक्षी
[vk]डयनम् पक्षिगतिविशेषः - Flying --[अन्यसंबन्धाः]--> पक्षी
[vk]तित्तिरिः तित्तिरिः इति पक्षिविशेषः - Partridge --[परा_अपरासंबन्धः]--> पक्षी
[vk]दात्यूहः कालकण्ठकः इति पक्षिभेदः - Gallinule --[परा_अपरासंबन्धः]--> पक्षी
[vk]दार्वाघाटः काष्ठकुट्टः - Woodpecker --[परा_अपरासंबन्धः]--> पक्षी
[vk]पारावतः1 कपोतः इति पक्षिविशेषः - Pigeon; dove --[परा_अपरासंबन्धः]--> पक्षी
[vk]पूर्णकूटः पूर्णकूटः इति पक्षिविशेषः - Kind of bird --[परा_अपरासंबन्धः]--> पक्षी
[vk]प्लवः प्लवः इति पक्षिभेदः - Water bird (Pelican) --[परा_अपरासंबन्धः]--> पक्षी
[vk]बकः1 बकः इति पक्षिभेदः - Crane --[परा_अपरासंबन्धः]--> पक्षी
[vk]भरद्वाजः भरद्वाजः इति पक्षिविशेषः - Skylark --[परा_अपरासंबन्धः]--> पक्षी
[vk]भासः भासः इति पक्षिविशेषः - Kind of bird; like a Sakunta (kite ?) --[परा_अपरासंबन्धः]--> पक्षी
[vk]मद्गुः1 मद्गुः इति पक्षिजातिविशेषः - Aquatic bird; kind of cormorant. --[परा_अपरासंबन्धः]--> पक्षी
[vk]मयूरः मयूरः इति पक्षिविशेषः - Peacock --[परा_अपरासंबन्धः]--> पक्षी
[vk]लावः लावः इति पक्षिजातिविशेषः - Quail --[परा_अपरासंबन्धः]--> पक्षी
[vk]लोपा लोपा इति पक्षिविशेषः - Kind of bird --[परा_अपरासंबन्धः]--> पक्षी
[vk]वनजः वनजपक्षिणः - Forest bird; as a black-headed sparrow --[परा_अपरासंबन्धः]--> पक्षी
[vk]वर्तकम् वर्तकम् इति पक्षिजातिविशेषः - Quail --[परा_अपरासंबन्धः]--> पक्षी
[vk]वाचाला वाचाला इति पक्षिविशेषः - Myna(bird) --[परा_अपरासंबन्धः]--> पक्षी
[vk]शकटाविलः शकटाविलः इति पक्षिभेदः - Water-bird --[परा_अपरासंबन्धः]--> पक्षी
[vk]शिखरी शिखरी इति पक्षिविशेषः - Apāng; Ahyranthes aspera; Tamil Nayuruvi --[परा_अपरासंबन्धः]--> पक्षी
[vk]शुकः शुकः इति पक्षिविशेषः - Parrot --[परा_अपरासंबन्धः]--> पक्षी
[vk]श्येनः श्येनः इति पक्षिविशेषः - Hawk; falcon --[परा_अपरासंबन्धः]--> पक्षी
[vk]श्येनः1 श्येनः इति पक्षिविशेषः - Brown hawk --[परा_अपरासंबन्धः]--> पक्षी
[vk]श्येना श्येनस्य स्त्री - Female hawk --[परा_अपरासंबन्धः]--> पक्षी
[vk]सण्डीनम् पक्षिगतिविशेषः - Flying well --[अन्यसंबन्धाः]--> पक्षी
[vk]सारसः सारसः इति पक्षिविशेषः - Kind of Heron --[परा_अपरासंबन्धः]--> पक्षी
[vk]हंसः हंसः इति पक्षिभेदः - Goose --[परा_अपरासंबन्धः]--> पक्षी
[vk]हारीतः हारीतः इति पक्षिजातिविशेषः - Green pigeon --[परा_अपरासंबन्धः]--> पक्षी
Response Time: 0.0800 s.