Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:बिन्दुः
Meaning (sk):जलकणः
Meaning (en):Drop of water
Sloka:
2|2|8|1विप्रुट् स्त्री पृषतो बिन्दुः स्तोको द्रप्सः पृषन्न पुम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विप्रुष् (2)स्त्रीallविप्रुट् 2|2|8|1|1Drop of waterजलकणःअन्तरिक्षकाण्डःमेघाध्यायः
पृषत (4)पुंallपृषतः 2|2|8|1|2Drop of waterजलकणःअन्तरिक्षकाण्डःमेघाध्यायः
बिन्दु (2)पुंallबिन्दुः 2|2|8|1|3Drop of waterजलकणःअन्तरिक्षकाण्डःमेघाध्यायः
स्तोक (2)पुंallस्तोकः 2|2|8|1|4Drop of waterजलकणःअन्तरिक्षकाण्डःमेघाध्यायः
द्रप्सपुंallद्रप्सः 2|2|8|1|5Drop of waterजलकणःअन्तरिक्षकाण्डःमेघाध्यायः
पृषत्स्त्रीallपृषती 2|2|8|1|6Drop of waterजलकणःअन्तरिक्षकाण्डःमेघाध्यायः
पृषत्नपुंallपृषत् 2|2|8|1|6Drop of waterजलकणःअन्तरिक्षकाण्डःमेघाध्यायः
Outgoing Relations:
--[जातिः]-->जलम्
Incoming Relations:
Response Time: 0.0277 s.