Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:आत्मीयम्
Meaning (sk):None
Meaning (en):innate/inborn/native/constant/personal/relative/one's own/continual/indigenous/of one's own party or country
Sloka:
3|3|32|2अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥
3|3|187|2अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥
3|3|212|1स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
निज (2)पुंallनिजः 3|3|32|2|2innate/inborn/native/constant/personal/r ...नानार्थवर्गः
निज (2)स्त्रीall 3|3|32|2|2innate/inborn/native/constant/personal/r ...नानार्थवर्गः
निज (2)नपुंallनिजम् 3|3|32|2|2innate/inborn/native/constant/personal/r ...नानार्थवर्गः
अन्तर (15)नपुंallअन्तरम् 3|3|187|2|1gap/near/soul/term/hole/place/other/hear ...नानार्थवर्गः
स्व (4)पुंallस्वः 3|3|212|1|1of selfनानार्थवर्गः
स्वस्त्रीall 3|3|212|1|1of selfनानार्थवर्गः
स्व (2)नपुंallस्वम् 3|3|212|1|1of selfनानार्थवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0343 s.