Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:मुखेन_श्लेष्मनिरसनम्
Meaning (sk):None
Meaning (en):spitting/spitting out/sputum [med.]/expectoration [med.]
Sloka:
3|2|37|2आरत्यवरतिविरतय उपरामेऽथ स्त्रियां तु निष्ठेवः॥
3|2|38|1निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
निष्ठेवस्त्रीall 3|2|37|2|5सङ्कीर्णवर्गः
निष्ठेवपुंallनिष्ठेवः 3|2|37|2|5सङ्कीर्णवर्गः
निष्ठ्यूतिस्त्रीallनिष्ठ्यूतिः 3|2|38|1|1spitting/spitting out/sputum [med.]/expe ...सङ्कीर्णवर्गः
निष्ठेवननपुंallनिष्ठेवनम् 3|2|38|1|2सङ्कीर्णवर्गः
निष्ठीवननपुंallनिष्ठीवनम् 3|2|38|1|3saliva/spittingसङ्कीर्णवर्गः
Outgoing Relations:
--[जातिः]-->क्रिया
Incoming Relations:
Response Time: 0.0331 s.