Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:जुगुप्सनम्
Meaning (sk):None
Meaning (en):blame/censure/reviling
Sloka:
3|2|32|2अर्तनं च ऋतीया च हृणीया च घृणार्थकाः॥
3|3|252|1तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अर्तननपुंallअर्तनम् 3|2|32|2|1blame/censure/revilingसङ्कीर्णवर्गः
ऋतीयास्त्रीallऋतीया 3|2|32|2|2scorn/horror/loathing/contemptसङ्कीर्णवर्गः
हृणीयास्त्रीallहृणीया 3|2|32|2|3shame/censure/aversion/bashfulnessसङ्कीर्णवर्गः
घृणा (3)स्त्रीallघृणा 3|2|32|2|4horror/disgust/contempt/aversion/compass ...सङ्कीर्णवर्गः
[ak] जुगुप्सा - disgust/dislike/aversion/abhorrence
[ak] करुणरसः - kindness/compassion/praiseworthy/loving kindness
किम् (3)अव्यallकिन् 3|3|252|1|2नानार्थवर्गः
[ak] प्रश्नः - query/demand/enquiry/inquiry/request/question/controversy/basket-work/interrogat ...
[ak] विकल्पनम् - sewn/woven
Outgoing Relations:
--[परा_अपरासंबन्धः]-->क्रिया
--[जातिः]-->क्रिया
Incoming Relations:
Response Time: 0.0320 s.