Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:भक्षितम्
Meaning (sk):
Meaning (en):drunk/chewed/enjoyed/devoured/masticated/partaken of/eaten or drunk
Sloka:
3|1|110|2भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्॥
3|1|111|1अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
भक्षितपुंallभक्षितः 3|1|110|2|1drunk/chewed/enjoyed/devoured/masticated ...विशेष्यनिघ्नवर्गः
भक्षितस्त्रीall 3|1|110|2|1drunk/chewed/enjoyed/devoured/masticated ...विशेष्यनिघ्नवर्गः
भक्षितनपुंallभक्षितम् 3|1|110|2|1drunk/chewed/enjoyed/devoured/masticated ...विशेष्यनिघ्नवर्गः
चर्वितपुंallचर्वितः 3|1|110|2|2विशेष्यनिघ्नवर्गः
चर्वितस्त्रीall 3|1|110|2|2विशेष्यनिघ्नवर्गः
चर्वितनपुंallचर्वितम् 3|1|110|2|2विशेष्यनिघ्नवर्गः
लिप्त (2)पुंallलिप्तः 3|1|110|2|3eaten/joined/soiled/defiled/smeared/anoi ...विशेष्यनिघ्नवर्गः
[ak] लिप्तम् - eaten/joined/soiled/defiled/smeared/anointed/envenomed/connected/sticking or adh ...
लिप्त (2)स्त्रीall 3|1|110|2|3eaten/joined/soiled/defiled/smeared/anoi ...विशेष्यनिघ्नवर्गः
[ak] लिप्तम् - eaten/joined/soiled/defiled/smeared/anointed/envenomed/connected/sticking or adh ...
लिप्त (2)नपुंallलिप्तम् 3|1|110|2|3eaten/joined/soiled/defiled/smeared/anoi ...विशेष्यनिघ्नवर्गः
[ak] लिप्तम् - eaten/joined/soiled/defiled/smeared/anointed/envenomed/connected/sticking or adh ...
प्रत्यवसितपुंallप्रत्यवसितः 3|1|110|2|4eaten/consumed/relapsed into the old way ...विशेष्यनिघ्नवर्गः
प्रत्यवसितस्त्रीall 3|1|110|2|4eaten/consumed/relapsed into the old way ...विशेष्यनिघ्नवर्गः
प्रत्यवसितनपुंallप्रत्यवसितम् 3|1|110|2|4eaten/consumed/relapsed into the old way ...विशेष्यनिघ्नवर्गः
गिलितपुंallगिलितः 3|1|110|2|5swallowedविशेष्यनिघ्नवर्गः
गिलितस्त्रीall 3|1|110|2|5swallowedविशेष्यनिघ्नवर्गः
गिलितनपुंallगिलितम् 3|1|110|2|5swallowedविशेष्यनिघ्नवर्गः
खादितपुंallखादितः 3|1|110|2|6devouredविशेष्यनिघ्नवर्गः
खादितस्त्रीall 3|1|110|2|6devouredविशेष्यनिघ्नवर्गः
खादितनपुंallखादितम् 3|1|110|2|6devouredविशेष्यनिघ्नवर्गः
प्सातपुंallप्सातः 3|1|110|2|7hungryविशेष्यनिघ्नवर्गः
प्सातस्त्रीall 3|1|110|2|7hungryविशेष्यनिघ्नवर्गः
प्सातनपुंallप्सातम् 3|1|110|2|7hungryविशेष्यनिघ्नवर्गः
अभ्यवहृतपुंallअभ्यवहृतः 3|1|111|1|1विशेष्यनिघ्नवर्गः
अभ्यवहृतस्त्रीall 3|1|111|1|1विशेष्यनिघ्नवर्गः
अभ्यवहृतनपुंallअभ्यवहृतम् 3|1|111|1|1विशेष्यनिघ्नवर्गः
अन्नपुंallअन्नः 3|1|111|1|2eatenविशेष्यनिघ्नवर्गः
अन्नस्त्रीall 3|1|111|1|2eatenविशेष्यनिघ्नवर्गः
अन्न (2)नपुंallअन्नम् 3|1|111|1|2eatenविशेष्यनिघ्नवर्गः
[ak] सिद्धान्नम् - boiled rice
जग्धपुंallजग्धः 3|1|111|1|3eaten/exhausted byविशेष्यनिघ्नवर्गः
जग्धस्त्रीall 3|1|111|1|3eaten/exhausted byविशेष्यनिघ्नवर्गः
जग्धनपुंallजग्धम् 3|1|111|1|3eaten/exhausted byविशेष्यनिघ्नवर्गः
ग्रस्तपुंallग्रस्तः 3|1|111|1|4taken/eaten/seized/slurred/eclipsed/poss ...विशेष्यनिघ्नवर्गः
ग्रस्तस्त्रीall 3|1|111|1|4taken/eaten/seized/slurred/eclipsed/poss ...विशेष्यनिघ्नवर्गः
ग्रस्त (2)नपुंallग्रस्तम् 3|1|111|1|4taken/eaten/seized/slurred/eclipsed/poss ...विशेष्यनिघ्नवर्गः
[ak] अशक्त्यादिना_सम्पूर्णोच्चारितम् - taken/eaten/seized/slurred/eclipsed/possessed/tormented/involved in/affected by/ ...
ग्लस्तपुंallग्लस्तः 3|1|111|1|5eatenविशेष्यनिघ्नवर्गः
ग्लस्तस्त्रीall 3|1|111|1|5eatenविशेष्यनिघ्नवर्गः
ग्लस्तनपुंallग्लस्तम् 3|1|111|1|5eatenविशेष्यनिघ्नवर्गः
अशितपुंallअशितः 3|1|111|1|6eatenविशेष्यनिघ्नवर्गः
अशितस्त्रीall 3|1|111|1|6eatenविशेष्यनिघ्नवर्गः
अशितनपुंallअशितम् 3|1|111|1|6eatenविशेष्यनिघ्नवर्गः
भुक्तपुंallभुक्तः 3|1|111|1|7eaten/possessed/made use of/one who has ...विशेष्यनिघ्नवर्गः
भुक्तस्त्रीall 3|1|111|1|7eaten/possessed/made use of/one who has ...विशेष्यनिघ्नवर्गः
भुक्तनपुंallभुक्तम् 3|1|111|1|7eaten/possessed/made use of/one who has ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->अचलनिर्जीववस्तु
Incoming Relations:
Response Time: 0.0407 s.