Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:स्तुतम्
Meaning (sk):
Meaning (en):oozing/hymned/dripping/eulogized/glorified/celebrated/recited with praise
Sloka:
3|1|109|2ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि॥
3|1|110|1अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ईलितपुंallईलितः 3|1|109|2|1विशेष्यनिघ्नवर्गः
ईलितस्त्रीall 3|1|109|2|1विशेष्यनिघ्नवर्गः
ईलितनपुंallईलितम् 3|1|109|2|1विशेष्यनिघ्नवर्गः
शस्तपुंallशस्तः 3|1|109|2|2happy/killed/praised/cut down/approved/f ...विशेष्यनिघ्नवर्गः
शस्तस्त्रीall 3|1|109|2|2happy/killed/praised/cut down/approved/f ...विशेष्यनिघ्नवर्गः
शस्त (2)नपुंallशस्तम् 3|1|109|2|2happy/killed/praised/cut down/approved/f ...विशेष्यनिघ्नवर्गः
पणायितपुंallपणायितः 3|1|109|2|3praised/transactedविशेष्यनिघ्नवर्गः
पणायितस्त्रीall 3|1|109|2|3praised/transactedविशेष्यनिघ्नवर्गः
पणायितनपुंallपणायितम् 3|1|109|2|3praised/transactedविशेष्यनिघ्नवर्गः
पनायितपुंallपनायितः 3|1|109|2|4विशेष्यनिघ्नवर्गः
पनायितस्त्रीall 3|1|109|2|4विशेष्यनिघ्नवर्गः
पनायितनपुंallपनायितम् 3|1|109|2|4विशेष्यनिघ्नवर्गः
प्रणुतपुंallप्रणुतः 3|1|109|2|5lauded/praised/celebratedविशेष्यनिघ्नवर्गः
प्रणुतस्त्रीall 3|1|109|2|5lauded/praised/celebratedविशेष्यनिघ्नवर्गः
प्रणुतनपुंallप्रणुतम् 3|1|109|2|5lauded/praised/celebratedविशेष्यनिघ्नवर्गः
पणितपुंallपणितः 3|1|109|2|6staked/betted/one who has betted or wage ...विशेष्यनिघ्नवर्गः
पणितस्त्रीall 3|1|109|2|6staked/betted/one who has betted or wage ...विशेष्यनिघ्नवर्गः
पणितनपुंallपणितम् 3|1|109|2|6staked/betted/one who has betted or wage ...विशेष्यनिघ्नवर्गः
पनितपुंallपनितः 3|1|109|2|7admired/praisedविशेष्यनिघ्नवर्गः
पनितस्त्रीall 3|1|109|2|7admired/praisedविशेष्यनिघ्नवर्गः
पनितनपुंallपनितम् 3|1|109|2|7admired/praisedविशेष्यनिघ्नवर्गः
गीर्णपुंallगीर्णः 3|1|110|1|1praised/swallowed/swallowed i.e. not utt ...विशेष्यनिघ्नवर्गः
गीर्णस्त्रीall 3|1|110|1|1praised/swallowed/swallowed i.e. not utt ...विशेष्यनिघ्नवर्गः
गीर्णनपुंallगीर्णम् 3|1|110|1|1praised/swallowed/swallowed i.e. not utt ...विशेष्यनिघ्नवर्गः
वर्णितपुंallवर्णितः 3|1|110|1|2spread/praised/painted/extolled/eulogize ...विशेष्यनिघ्नवर्गः
वर्णितस्त्रीall 3|1|110|1|2spread/praised/painted/extolled/eulogize ...विशेष्यनिघ्नवर्गः
वर्णितनपुंallवर्णितम् 3|1|110|1|2spread/praised/painted/extolled/eulogize ...विशेष्यनिघ्नवर्गः
अभिष्टुतपुंallअभिष्टुतः 3|1|110|1|3praised/consecrated/praised on addressedविशेष्यनिघ्नवर्गः
अभिष्टुतस्त्रीall 3|1|110|1|3praised/consecrated/praised on addressedविशेष्यनिघ्नवर्गः
अभिष्टुतनपुंallअभिष्टुतम् 3|1|110|1|3praised/consecrated/praised on addressedविशेष्यनिघ्नवर्गः
ईडितपुंallईडितः 3|1|110|1|4implored/requestedविशेष्यनिघ्नवर्गः
ईडितस्त्रीall 3|1|110|1|4implored/requestedविशेष्यनिघ्नवर्गः
ईडितनपुंallईडितम् 3|1|110|1|4implored/requestedविशेष्यनिघ्नवर्गः
स्तुतपुंallस्तुतः 3|1|110|1|5oozing/hymned/dripping/eulogized/glorifi ...विशेष्यनिघ्नवर्गः
स्तुतस्त्रीall 3|1|110|1|5oozing/hymned/dripping/eulogized/glorifi ...विशेष्यनिघ्नवर्गः
स्तुतनपुंallस्तुतम् 3|1|110|1|5oozing/hymned/dripping/eulogized/glorifi ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0408 s.