Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:उत्सृष्टम्
Meaning (sk):
Meaning (en):left/given/set free/let loose/abandoned/presented/cast into/poured forth
Sloka:
3|1|107|1त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
त्यक्तपुंallत्यक्तः 3|1|107|1|1abandonedविशेष्यनिघ्नवर्गः
त्यक्तस्त्रीall 3|1|107|1|1abandonedविशेष्यनिघ्नवर्गः
त्यक्तनपुंallत्यक्तम् 3|1|107|1|1abandonedविशेष्यनिघ्नवर्गः
हीन (4)पुंallहीनः 3|1|107|1|2bad/low/vile/left/base/poor/mean/short/f ...विशेष्यनिघ्नवर्गः
हीन (3)स्त्रीall 3|1|107|1|2bad/low/vile/left/base/poor/mean/short/f ...विशेष्यनिघ्नवर्गः
हीन (3)नपुंallहीनम् 3|1|107|1|2bad/low/vile/left/base/poor/mean/short/f ...विशेष्यनिघ्नवर्गः
विधुतपुंallविधुतः 3|1|107|1|3removed/abandoned/dispersed/relinquished ...विशेष्यनिघ्नवर्गः
विधुतस्त्रीall 3|1|107|1|3removed/abandoned/dispersed/relinquished ...विशेष्यनिघ्नवर्गः
विधुतनपुंallविधुतम् 3|1|107|1|3removed/abandoned/dispersed/relinquished ...विशेष्यनिघ्नवर्गः
समुज्झितपुंallसमुज्झितः 3|1|107|1|4rid of/resigned/free from/abandoned/reno ...विशेष्यनिघ्नवर्गः
समुज्झितस्त्रीall 3|1|107|1|4rid of/resigned/free from/abandoned/reno ...विशेष्यनिघ्नवर्गः
समुज्झितनपुंallसमुज्झितम् 3|1|107|1|4rid of/resigned/free from/abandoned/reno ...विशेष्यनिघ्नवर्गः
धूतपुंallधूतः 3|1|107|1|5fanned/judged/kindled/stirred/removed/ag ...विशेष्यनिघ्नवर्गः
धूतस्त्रीall 3|1|107|1|5fanned/judged/kindled/stirred/removed/ag ...विशेष्यनिघ्नवर्गः
धूतनपुंallधूतम् 3|1|107|1|5fanned/judged/kindled/stirred/removed/ag ...विशेष्यनिघ्नवर्गः
उत्सृष्ट (2)पुंallउत्सृष्टः 3|1|107|1|6left/given/set free/let loose/abandoned/ ...विशेष्यनिघ्नवर्गः
उत्सृष्टस्त्रीall 3|1|107|1|6left/given/set free/let loose/abandoned/ ...विशेष्यनिघ्नवर्गः
उत्सृष्टनपुंallउत्सृष्टम् 3|1|107|1|6left/given/set free/let loose/abandoned/ ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0415 s.