Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:रक्षितम्
Meaning (sk):
Meaning (en):kept/saved/guarded/preserved/maintained
Sloka:
3|1|106|1त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
त्रातपुंallत्रातः 3|1|106|1|1protectedविशेष्यनिघ्नवर्गः
त्रातस्त्रीall 3|1|106|1|1protectedविशेष्यनिघ्नवर्गः
त्रातनपुंallत्रातम् 3|1|106|1|1protectedविशेष्यनिघ्नवर्गः
त्राणपुंallत्राणः 3|1|106|1|2protectedविशेष्यनिघ्नवर्गः
त्राणस्त्रीall 3|1|106|1|2protectedविशेष्यनिघ्नवर्गः
त्राण (2)नपुंallत्राणम् 3|1|106|1|2protectedविशेष्यनिघ्नवर्गः
[ak] रक्षणम् - guard/protection
रक्षितपुंallरक्षितः 3|1|106|1|3kept/saved/guarded/preserved/maintainedविशेष्यनिघ्नवर्गः
रक्षितस्त्रीall 3|1|106|1|3kept/saved/guarded/preserved/maintainedविशेष्यनिघ्नवर्गः
रक्षितनपुंallरक्षितम् 3|1|106|1|3kept/saved/guarded/preserved/maintainedविशेष्यनिघ्नवर्गः
अवितपुंallअवितः 3|1|106|1|4protectedविशेष्यनिघ्नवर्गः
अवितस्त्रीall 3|1|106|1|4protectedविशेष्यनिघ्नवर्गः
अवितनपुंallअवितम् 3|1|106|1|4protectedविशेष्यनिघ्नवर्गः
गोपायितपुंallगोपायितः 3|1|106|1|5protected/preservedविशेष्यनिघ्नवर्गः
गोपायितस्त्रीall 3|1|106|1|5protected/preservedविशेष्यनिघ्नवर्गः
गोपायितनपुंallगोपायितम् 3|1|106|1|5protected/preservedविशेष्यनिघ्नवर्गः
गुप्त (2)पुंallगुप्तः 3|1|106|1|6hidden/guarded/stealthy/preserved/kept s ...विशेष्यनिघ्नवर्गः
[ak] कृतगोपनः - concealed/mysterious
गुप्त (2)स्त्रीall 3|1|106|1|6hidden/guarded/stealthy/preserved/kept s ...विशेष्यनिघ्नवर्गः
[ak] कृतगोपनः - concealed/mysterious
गुप्त (2)नपुंallगुप्तम् 3|1|106|1|6hidden/guarded/stealthy/preserved/kept s ...विशेष्यनिघ्नवर्गः
[ak] कृतगोपनः - concealed/mysterious
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0456 s.