Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:खण्डितम्
Meaning (sk):None
Meaning (en):torn/opened/cut off/disturbed/limited by/perforated/interrupted/cut through/disappeared/not contiguous/taken away or out of/decaying or exhausted by
Sloka:
3|1|103|2छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
छिन्नपुंallछिन्नः 3|1|103|2|1torn/opened/cut off/disturbed/limited by ...विशेष्यनिघ्नवर्गः
छिन्नस्त्रीall 3|1|103|2|1torn/opened/cut off/disturbed/limited by ...विशेष्यनिघ्नवर्गः
छिन्ननपुंallछिन्नम् 3|1|103|2|1torn/opened/cut off/disturbed/limited by ...विशेष्यनिघ्नवर्गः
छात (2)पुंallछातः 3|1|103|2|2emaciatedविशेष्यनिघ्नवर्गः
[ak] निर्बलः - thin/feeble/without flesh
छातस्त्रीall 3|1|103|2|2emaciatedविशेष्यनिघ्नवर्गः
छातनपुंallछातम् 3|1|103|2|2emaciatedविशेष्यनिघ्नवर्गः
लूनपुंallलूनः 3|1|103|2|3cut/stung/lopped/reaped/severed/cut off/ ...विशेष्यनिघ्नवर्गः
लूनस्त्रीall 3|1|103|2|3cut/stung/lopped/reaped/severed/cut off/ ...विशेष्यनिघ्नवर्गः
लूननपुंallलूनम् 3|1|103|2|3cut/stung/lopped/reaped/severed/cut off/ ...विशेष्यनिघ्नवर्गः
कृत्तपुंallकृत्तः 3|1|103|2|4cut/cut off/divided/attired/surroundedविशेष्यनिघ्नवर्गः
कृत्तस्त्रीall 3|1|103|2|4cut/cut off/divided/attired/surroundedविशेष्यनिघ्नवर्गः
कृत्तनपुंallकृत्तम् 3|1|103|2|4cut/cut off/divided/attired/surroundedविशेष्यनिघ्नवर्गः
दातपुंallदातः 3|1|103|2|5given/purified/cleansed/cut off. mowedविशेष्यनिघ्नवर्गः
दातस्त्रीall 3|1|103|2|5given/purified/cleansed/cut off. mowedविशेष्यनिघ्नवर्गः
दातनपुंallदातम् 3|1|103|2|5given/purified/cleansed/cut off. mowedविशेष्यनिघ्नवर्गः
दितपुंallदितः 3|1|103|2|6cut/torn/bound/dividedविशेष्यनिघ्नवर्गः
दितस्त्रीall 3|1|103|2|6cut/torn/bound/dividedविशेष्यनिघ्नवर्गः
दितनपुंallदितम् 3|1|103|2|6cut/torn/bound/dividedविशेष्यनिघ्नवर्गः
छितपुंallछितः 3|1|103|2|7cut/cut off/dividedविशेष्यनिघ्नवर्गः
छितस्त्रीall 3|1|103|2|7cut/cut off/dividedविशेष्यनिघ्नवर्गः
छितनपुंallछितम् 3|1|103|2|7cut/cut off/dividedविशेष्यनिघ्नवर्गः
वृक्णपुंallवृक्णः 3|1|103|2|8torn/cleft/broken/felled/cut off or downविशेष्यनिघ्नवर्गः
वृक्णस्त्रीall 3|1|103|2|8torn/cleft/broken/felled/cut off or downविशेष्यनिघ्नवर्गः
वृक्णनपुंallवृक्णम् 3|1|103|2|8torn/cleft/broken/felled/cut off or downविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0515 s.