Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:प्राप्तुं_शक्यः
Meaning (sk):None
Meaning (en):fit/proper/suitable/available/procurable/acquirable/attainable/to be reached/accessible [obtainable]
Sloka:
3|1|92|2प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्राप्यपुंallप्राप्यः 3|1|92|2|1fit/proper/suitable/available/procurable ...विशेष्यनिघ्नवर्गः
प्राप्यस्त्रीall 3|1|92|2|1fit/proper/suitable/available/procurable ...विशेष्यनिघ्नवर्गः
प्राप्यनपुंallप्राप्यम् 3|1|92|2|1fit/proper/suitable/available/procurable ...विशेष्यनिघ्नवर्गः
गम्यपुंallगम्यः 3|1|92|2|2fit/meant/walkable/intended/passable/sui ...विशेष्यनिघ्नवर्गः
गम्यस्त्रीall 3|1|92|2|2fit/meant/walkable/intended/passable/sui ...विशेष्यनिघ्नवर्गः
गम्यनपुंallगम्यम् 3|1|92|2|2fit/meant/walkable/intended/passable/sui ...विशेष्यनिघ्नवर्गः
समासाद्यपुंallसमासाद्यः 3|1|92|2|3विशेष्यनिघ्नवर्गः
समासाद्यस्त्रीall 3|1|92|2|3विशेष्यनिघ्नवर्गः
समासाद्यनपुंallसमासाद्यम् 3|1|92|2|3विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0286 s.