Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:ईषत्कम्पितः
Meaning (sk):None
Meaning (en):bent/shaken/curved/crooked/entwined/trembling
Sloka:
3|1|87|1वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वेल्लित (2)पुंallवेल्लितः 3|1|87|1|1bent/shaken/curved/crooked/entwined/trem ...विशेष्यनिघ्नवर्गः
वेल्लित (2)स्त्रीall 3|1|87|1|1bent/shaken/curved/crooked/entwined/trem ...विशेष्यनिघ्नवर्गः
वेल्लित (2)नपुंallवेल्लितम् 3|1|87|1|1bent/shaken/curved/crooked/entwined/trem ...विशेष्यनिघ्नवर्गः
प्रेङ्खितपुंallप्रेङखितः 3|1|87|1|2swung/shaken/joined to/set in motion/bei ...विशेष्यनिघ्नवर्गः
प्रेङ्खितस्त्रीall 3|1|87|1|2swung/shaken/joined to/set in motion/bei ...विशेष्यनिघ्नवर्गः
प्रेङ्खितनपुंallप्रेङखितम् 3|1|87|1|2swung/shaken/joined to/set in motion/bei ...विशेष्यनिघ्नवर्गः
आधूतपुंallआधूतः 3|1|87|1|3shaken/agitated/disturbed/tremblingविशेष्यनिघ्नवर्गः
आधूतस्त्रीall 3|1|87|1|3shaken/agitated/disturbed/tremblingविशेष्यनिघ्नवर्गः
आधूतनपुंallआधूतम् 3|1|87|1|3shaken/agitated/disturbed/tremblingविशेष्यनिघ्नवर्गः
चलितपुंallचलितः 3|1|87|1|4gone/walked/unfixed/shaking/departed/dis ...विशेष्यनिघ्नवर्गः
चलितस्त्रीall 3|1|87|1|4gone/walked/unfixed/shaking/departed/dis ...विशेष्यनिघ्नवर्गः
चलित (2)नपुंallचलितम् 3|1|87|1|4gone/walked/unfixed/shaking/departed/dis ...विशेष्यनिघ्नवर्गः
आकम्पितपुंallआकम्पितः 3|1|87|1|5shaken/agitated/caused to trembleविशेष्यनिघ्नवर्गः
आकम्पितस्त्रीall 3|1|87|1|5shaken/agitated/caused to trembleविशेष्यनिघ्नवर्गः
आकम्पितनपुंallआकम्पितम् 3|1|87|1|5shaken/agitated/caused to trembleविशेष्यनिघ्नवर्गः
धुतपुंallधुतः 3|1|87|1|6shaken/removed/agitated/abandoned/shaken ...विशेष्यनिघ्नवर्गः
धुतस्त्रीall 3|1|87|1|6shaken/removed/agitated/abandoned/shaken ...विशेष्यनिघ्नवर्गः
धुतनपुंallधुतम् 3|1|87|1|6shaken/removed/agitated/abandoned/shaken ...विशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0295 s.