Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:ग्रन्थितम्
Meaning (sk):
Meaning (en):
Sloka:
3|1|86|1ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
ग्रन्थितपुंallग्रन्थितः 3|1|86|1|1विशेष्यनिघ्नवर्गः
ग्रन्थितस्त्रीall 3|1|86|1|1विशेष्यनिघ्नवर्गः
ग्रन्थितनपुंallग्रन्थितम् 3|1|86|1|1विशेष्यनिघ्नवर्गः
सन्दितपुंallसन्दितः 3|1|86|1|2cut/caught/cut off/detained/bound or fas ...विशेष्यनिघ्नवर्गः
सन्दितस्त्रीall 3|1|86|1|2cut/caught/cut off/detained/bound or fas ...विशेष्यनिघ्नवर्गः
सन्दितनपुंallसन्दितम् 3|1|86|1|2cut/caught/cut off/detained/bound or fas ...विशेष्यनिघ्नवर्गः
दृब्धपुंallदृब्धः 3|1|86|1|3tied/strungविशेष्यनिघ्नवर्गः
दृब्धस्त्रीall 3|1|86|1|3tied/strungविशेष्यनिघ्नवर्गः
दृब्धनपुंallदृब्धम् 3|1|86|1|3tied/strungविशेष्यनिघ्नवर्गः
Outgoing Relations:
--[जातिः]-->द्रव्यम्
Incoming Relations:
Response Time: 0.0356 s.