Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:कार्तिकः
Meaning (sk):कार्तिको नाम चान्द्रमासः
Meaning (en):Second month of the autumn season (śarad)
Sloka:
2|1|86|1कार्त्तिके स्यात् कार्त्तिकिको बाहुलः शैलकुमुदौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कार्तिक (2)पुंallकार्तिकः 2|1|86|1|1Second month of the autumn season (śarad ...कार्तिको नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] कार्तिकमासः - jina/fire/manifold/month kArttika
कार्तिकिक (2)पुंallकार्तिकिकः 2|1|86|1|2Epithet of Kartika seasonकार्तिको नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] कार्तिकमासः - jina/fire/manifold/month kArttika
बाहुल (2)पुंallबाहुलः 2|1|86|1|3Epithet of Kartika seasonकार्तिको नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
[ak] कार्तिकमासः - jina/fire/manifold/month kArttika
शैल (3)पुंallशैलः 2|1|86|1|4Epithet of Kartika seasonकार्तिको नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
[vk] पर्वतः - पर्वतः - Mountain
[ak] पर्वतः - rock/tree/hill/stone/cloud/height/number/rugged/knotty/mountain/mountain-range/s ...
कौमुदपुंallकौमुदः 2|1|86|1|5Epithet of Kartika seasonकार्तिको नाम चान्द्रमासःअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->शरत्
--[परा_अपरासंबन्धः]-->मासः
--[जातिः]-->कालः
Incoming Relations:
[vk]कार्तिकी कार्तिकमासस्य पूर्णिमा - Fifteenth day of the first (sukla) pakṣa of Ashwini --[अवयव_अवयवीसंबन्धः]--> कार्तिकः
Response Time: 0.0353 s.